请输入您要查询的单词:

 

单词 गुच्छ
释义

गुच्छ

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /ɡut.t͡ɕʰɐ/, [ɡut̚.t͡ɕʰɐ]
  • (Classical) IPA(key): /ˈɡut.t͡ɕʰɐ/, [ˈɡut̚.t͡ɕʰɐ]

Noun

गुच्छ (guccha) m

  1. a bundle, bunch of flowers, cluster of blossoms, clump of grass, bunch of peacock's feathers.

Declension

Masculine a-stem declension of गुच्छ (guccha)
SingularDualPlural
Nominativeगुच्छः
gucchaḥ
गुच्छौ
gucchau
गुच्छाः / गुच्छासः¹
gucchāḥ / gucchāsaḥ¹
Vocativeगुच्छ
guccha
गुच्छौ
gucchau
गुच्छाः / गुच्छासः¹
gucchāḥ / gucchāsaḥ¹
Accusativeगुच्छम्
guccham
गुच्छौ
gucchau
गुच्छान्
gucchān
Instrumentalगुच्छेन
gucchena
गुच्छाभ्याम्
gucchābhyām
गुच्छैः / गुच्छेभिः¹
gucchaiḥ / gucchebhiḥ¹
Dativeगुच्छाय
gucchāya
गुच्छाभ्याम्
gucchābhyām
गुच्छेभ्यः
gucchebhyaḥ
Ablativeगुच्छात्
gucchāt
गुच्छाभ्याम्
gucchābhyām
गुच्छेभ्यः
gucchebhyaḥ
Genitiveगुच्छस्य
gucchasya
गुच्छयोः
gucchayoḥ
गुच्छानाम्
gucchānām
Locativeगुच्छे
gucche
गुच्छयोः
gucchayoḥ
गुच्छेषु
guccheṣu
Notes
  • ¹Vedic

Descendants

  • Telugu: గుచ్ఛము (gucchamu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/20 13:41:10