请输入您要查询的单词:

 

单词 गवामयन
释义

गवामयन

Sanskrit

Etymology

गवाम् (gavām, of cows) + अयन (ayana, procession)

Proper noun

गवामयन (gavāmayana) n

  1. a ceremony

Declension

Neuter a-stem declension of गवामयन
Nom. sg.गवामयनम् (gavāmayanam)
Gen. sg.गवामयनस्य (gavāmayanasya)
SingularDualPlural
Nominativeगवामयनम् (gavāmayanam)गवामयने (gavāmayane)गवामयनानि (gavāmayanāni)
Vocativeगवामयन (gavāmayana)गवामयने (gavāmayane)गवामयनानि (gavāmayanāni)
Accusativeगवामयनम् (gavāmayanam)गवामयने (gavāmayane)गवामयनानि (gavāmayanāni)
Instrumentalगवामयनेन (gavāmayanena)गवामयनाभ्याम् (gavāmayanābhyām)गवामयनैः (gavāmayanaiḥ)
Dativeगवामयनाय (gavāmayanāya)गवामयनाभ्याम् (gavāmayanābhyām)गवामयनेभ्यः (gavāmayanebhyaḥ)
Ablativeगवामयनात् (gavāmayanāt)गवामयनाभ्याम् (gavāmayanābhyām)गवामयनेभ्यः (gavāmayanebhyaḥ)
Genitiveगवामयनस्य (gavāmayanasya)गवामयनयोः (gavāmayanayoḥ)गवामयनानाम् (gavāmayanānām)
Locativeगवामयने (gavāmayane)गवामयनयोः (gavāmayanayoḥ)गवामयनेषु (gavāmayaneṣu)

References

  • Monier Williams (1899), गवामयन”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0351.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/10 4:12:14