请输入您要查询的单词:

 

单词 गमनीय
释义

गमनीय

Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /ɡɐ.mɐ́.n̪iː.jɐ/
  • (Classical) IPA(key): /ɡɐ.mɐˈn̪iː.jɐ/

Etymology

From गम् (gam) + -अनीयर् (-anīyar)

Adjective

गमनीय (gamanīya)

  1. accessible, approachable, that which one can/should reach or go to

Declension

Masculine a-stem declension of गमनीय (gamanīya)
SingularDualPlural
Nominativeगमनीयः
gamanīyaḥ
गमनीयौ
gamanīyau
गमनीयाः / गमनीयासः¹
gamanīyāḥ / gamanīyāsaḥ¹
Vocativeगमनीय
gamanīya
गमनीयौ
gamanīyau
गमनीयाः / गमनीयासः¹
gamanīyāḥ / gamanīyāsaḥ¹
Accusativeगमनीयम्
gamanīyam
गमनीयौ
gamanīyau
गमनीयान्
gamanīyān
Instrumentalगमनीयेन
gamanīyena
गमनीयाभ्याम्
gamanīyābhyām
गमनीयैः / गमनीयेभिः¹
gamanīyaiḥ / gamanīyebhiḥ¹
Dativeगमनीयाय
gamanīyāya
गमनीयाभ्याम्
gamanīyābhyām
गमनीयेभ्यः
gamanīyebhyaḥ
Ablativeगमनीयात्
gamanīyāt
गमनीयाभ्याम्
gamanīyābhyām
गमनीयेभ्यः
gamanīyebhyaḥ
Genitiveगमनीयस्य
gamanīyasya
गमनीययोः
gamanīyayoḥ
गमनीयानाम्
gamanīyānām
Locativeगमनीये
gamanīye
गमनीययोः
gamanīyayoḥ
गमनीयेषु
gamanīyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of गमनीया (gamanīyā)
SingularDualPlural
Nominativeगमनीया
gamanīyā
गमनीये
gamanīye
गमनीयाः
gamanīyāḥ
Vocativeगमनीये
gamanīye
गमनीये
gamanīye
गमनीयाः
gamanīyāḥ
Accusativeगमनीयाम्
gamanīyām
गमनीये
gamanīye
गमनीयाः
gamanīyāḥ
Instrumentalगमनीयया / गमनीया¹
gamanīyayā / gamanīyā¹
गमनीयाभ्याम्
gamanīyābhyām
गमनीयाभिः
gamanīyābhiḥ
Dativeगमनीयायै
gamanīyāyai
गमनीयाभ्याम्
gamanīyābhyām
गमनीयाभ्यः
gamanīyābhyaḥ
Ablativeगमनीयायाः
gamanīyāyāḥ
गमनीयाभ्याम्
gamanīyābhyām
गमनीयाभ्यः
gamanīyābhyaḥ
Genitiveगमनीयायाः
gamanīyāyāḥ
गमनीययोः
gamanīyayoḥ
गमनीयानाम्
gamanīyānām
Locativeगमनीयायाम्
gamanīyāyām
गमनीययोः
gamanīyayoḥ
गमनीयासु
gamanīyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of गमनीय (gamanīya)
SingularDualPlural
Nominativeगमनीयम्
gamanīyam
गमनीये
gamanīye
गमनीयानि / गमनीया¹
gamanīyāni / gamanīyā¹
Vocativeगमनीय
gamanīya
गमनीये
gamanīye
गमनीयानि / गमनीया¹
gamanīyāni / gamanīyā¹
Accusativeगमनीयम्
gamanīyam
गमनीये
gamanīye
गमनीयानि / गमनीया¹
gamanīyāni / gamanīyā¹
Instrumentalगमनीयेन
gamanīyena
गमनीयाभ्याम्
gamanīyābhyām
गमनीयैः / गमनीयेभिः¹
gamanīyaiḥ / gamanīyebhiḥ¹
Dativeगमनीयाय
gamanīyāya
गमनीयाभ्याम्
gamanīyābhyām
गमनीयेभ्यः
gamanīyebhyaḥ
Ablativeगमनीयात्
gamanīyāt
गमनीयाभ्याम्
gamanīyābhyām
गमनीयेभ्यः
gamanīyebhyaḥ
Genitiveगमनीयस्य
gamanīyasya
गमनीययोः
gamanīyayoḥ
गमनीयानाम्
gamanīyānām
Locativeगमनीये
gamanīye
गमनीययोः
gamanīyayoḥ
गमनीयेषु
gamanīyeṣu
Notes
  • ¹Vedic

References

Monier Williams (1899) , गमनीय”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 345.

随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 10:40:40