请输入您要查询的单词:

 

单词 गदति
释义

गदति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *gʷet- (to say, speak). Cognate with English quoth.

Pronunciation

  • (Vedic) IPA(key): /ɡɐ́.dɐ.ti/
  • (Classical) IPA(key): /ˈɡɐ.d̪ɐ.t̪i/

Verb

गदति (gádati) (root गद्, class 1, type P)

  1. to speak, say, tell, relate, articulate
  2. to name

Conjugation

Present: गदति (gadati), गदते (gadate), गद्यते (gadyate)
VoiceActiveMiddlePassive
NumberSingularDualPluralSingularDualPluralSingularDualPlural
Indicative Mood
Thirdगदति
gadati
गदतः
gadataḥ
गदन्ति
gadanti
गदते
gadate
गदेते
gadete
गदन्ते
gadante
गद्यते
gadyate
गद्येते
gadyete
गद्यन्ते
gadyante
Secondगदसि
gadasi
गदथः
gadathaḥ
गदथ
gadatha
गदसे
gadase
गदेथे
gadethe
गदध्वे
gadadhve
गद्यसे
gadyase
गद्येथे
gadyethe
गद्यध्वे
gadyadhve
Firstगदामि
gadāmi
गदावः
gadāvaḥ
गदामः
gadāmaḥ
गदे
gade
गदावहे
gadāvahe
गदामहे
gadāmahe
गद्ये
gadye
गद्यावहे
gadyāvahe
गद्यामहे
gadyāmahe
Imperative Mood
Thirdगदतु
gadatu
गदताम्
gadatām
गदन्तु
gadantu
गदताम्
gadatām
गदेताम्
gadetām
गदन्ताम्
gadantām
गद्यताम्
gadyatām
गद्येताम्
gadyetām
गद्यन्ताम्
gadyantām
Secondगद
gada
गदतम्
gadatam
गदत
gadata
गदस्व
gadasva
गदेथाम्
gadethām
गदध्वम्
gadadhvam
गद्यस्व
gadyasva
गद्येथाम्
gadyethām
गद्यध्वम्
gadyadhvam
Firstगदाणि
gadāṇi
गदाव
gadāva
गदाम
gadāma
गदै
gadai
गदावहै
gadāvahai
गदामहै
gadāmahai
गद्यै
gadyai
गद्यावहै
gadyāvahai
गद्यामहै
gadyāmahai
Optative Mood
Thirdगदेत्
gadet
गदेताम्
gadetām
गदेयुः
gadeyuḥ
गदेत
gadeta
गदेयाताम्
gadeyātām
गदेरन्
gaderan
गद्येत
gadyeta
गद्येयाताम्
gadyeyātām
गद्येरन्
gadyeran
Secondगदेः
gadeḥ
गदेतम्
gadetam
गदेत
gadeta
गदेथाः
gadethāḥ
गदेयाथाम्
gadeyāthām
गदेध्वम्
gadedhvam
गद्येथाः
gadyethāḥ
गद्येयाथाम्
gadyeyāthām
गद्येध्वम्
gadyedhvam
Firstगदेयम्
gadeyam
गदेव
gadeva
गदेमः
gademaḥ
गदेय
gadeya
गदेवहि
gadevahi
गदेमहि
gademahi
गद्येय
gadyeya
गद्येवहि
gadyevahi
गद्येमहि
gadyemahi
Participles
गदत्
gadat
orगदन्त्
gadant
गदमान
gadamāna
गद्यमान
gadyamāna
Imperfect: अगदत् (agadat), अगदत (agadata), अगद्यत (agadyata)
VoiceActiveMiddlePassive
NumberSingularDualPluralSingularDualPluralSingularDualPlural
Indicative Mood
Thirdअगदत्
agadat
अगदताम्
agadatām
अगदन्
agadan
अगदत
agadata
अगदेताम्
agadetām
अगदन्त
agadanta
अगद्यत
agadyata
अगद्येताम्
agadyetām
अगद्यन्त
agadyanta
Secondअगदः
agadaḥ
अगदतम्
agadatam
अगदत
agadata
अगदथाः
agadathāḥ
अगदेथाम्
agadethām
अगदध्वम्
agadadhvam
अगद्यथाः
agadyathāḥ
अगद्येथाम्
agadyethām
अगद्यध्वम्
agadyadhvam
Firstअगदम्
agadam
अगदाव
agadāva
अगदाम
agadāma
अगदे
agade
अगदावहि
agadāvahi
अगदामहि
agadāmahi
अगद्ये
agadye
अगद्यावहि
agadyāvahi
अगद्यामहि
agadyāmahi

References

  • Monier Williams (1899), गदति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0344.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/20 23:50:51