请输入您要查询的单词:

 

单词 गङ्गा
释义

गङ्गा

Sanskrit

Etymology

Literally "swift-goer", from verbal root गच्छति (gacchati, to go).(Can this(+) etymology be sourced?)

Proper noun

गङ्गा (gáṅgā) f

  1. the river Ganges
  2. Ganges river personified as the goddess, Ganga
    • RV 10.75.5
      इमं मे गङगे यमुने सरस्वति शुतुद्रि सतेमं सचता परुष्ण्या |
      असिक्न्या मरुद्व्र्धे वितस्तयार्जीकीये शर्णुह्यासुषोमया ||
      imaṃ me gaṅge yamune sarasvati śutudri stemaṃ sacatā paruṣṇyā |
      asiknyā marudvṛdhe vitastayārjīkīye śṛṇuhyāsuṣomayā ||
      Favour ye this my laud, O Gaṅgā, Yamunā, O Sutudri, Paruṣṇī and Sarasvatī:
      With Asikni, Vitasta, O Marudvrdha, O Ārjīkīya with Susoma hear my call.

Declension

Feminine ā-stem declension of गङ्गा
Nom. sg.गङ्गा (gaṅgā)
Gen. sg.गङ्गायाः (gaṅgāyāḥ)
SingularDualPlural
Nominativeगङ्गा (gaṅgā)गङ्गे (gaṅge)गङ्गाः (gaṅgāḥ)
Vocativeगङ्गे (gaṅge)गङ्गे (gaṅge)गङ्गाः (gaṅgāḥ)
Accusativeगङ्गाम् (gaṅgām)गङ्गे (gaṅge)गङ्गाः (gaṅgāḥ)
Instrumentalगङ्गया (gaṅgayā)गङ्गाभ्याम् (gaṅgābhyām)गङ्गाभिः (gaṅgābhiḥ)
Dativeगङ्गायै (gaṅgāyai)गङ्गाभ्याम् (gaṅgābhyām)गङ्गाभ्यः (gaṅgābhyaḥ)
Ablativeगङ्गायाः (gaṅgāyāḥ)गङ्गाभ्याम् (gaṅgābhyām)गङ्गाभ्यः (gaṅgābhyaḥ)
Genitiveगङ्गायाः (gaṅgāyāḥ)गङ्गयोः (gaṅgayoḥ)गङ्गानाम् (gaṅgānām)
Locativeगङ्गायाम् (gaṅgāyām)गङ्गयोः (gaṅgayoḥ)गङ्गासु (gaṅgāsu)

Descendants

  • Old Assamese: গাঙ্গ (gaṅgo)
    • Assamese: গাং (gaṅ)
  • Sylheti: ꠉꠣꠋ (gang)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 17:42:06