请输入您要查询的单词:

 

单词 ख्यात
释义

ख्यात

Hindi

Etymology

Learned borrowing from Sanskrit ख्यात (khyāta).

Pronunciation

  • (Delhi Hindi) IPA(key): /kʰjɑːt̪/, [kʰjäːt̪]

Adjective

ख्यात (khyāt) (indeclinable)

  1. well-known, famous, celebrated
    Synonyms: विख्यात (vikhyāt), प्रख्यात (prakhyāt), मशहूर (maśhūr), प्रसिद्ध (prasiddh)

Further reading

  • Dāsa, Śyāmasundara (1965–1975) , ख्यात”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha.
  • Platts, John T. (1884) , ख्यात”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.
  • McGregor, Ronald Stuart (1993) , ख्यात”, in The Oxford Hindi-English Dictionary, London: Oxford University Press.

Sanskrit

Alternative scripts

Etymology

From the root ख्या (khyā, to be known, named, famous) + -त (-ta).

Pronunciation

  • (Vedic) IPA(key): /kʰjɑː.t̪ɐ/
  • (Classical) IPA(key): /ˈkʰjɑː.t̪ɐ/

Adjective

ख्यात (khyāta)

  1. known
    1. known as; named, called, denominated
      • c. 700 CE – 900 CE, Bhāgavata Purāṇa 4.27.13:
        चण्डवेग इति ख्यातो गन्धर्वाधिपतिर्नृप। गन्धर्वास्तस्य बलिनः षष्ट्युत्तरशतत्रयम्॥
        caṇḍavega iti khyāto gandharvādhipatirnṛpa. gandharvāstasya balinaḥ ṣaṣṭyuttaraśatatrayam.
        O King! In Gandharvaloka there is a king named Caṇḍavega. Under him there are 360 very powerful Gandharva soldiers.
      • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.83.18:
        ज्ञात्वा मम मतं साध्वि पिता दुहितृवत्सलः। बृहत्सेन इति ख्यातस्तत्रोपायमचीकरत् ॥
        jñātvā mama mataṃ sādhvi pitā duhitṛvatsalaḥ. bṛhatsena iti khyātastatropāyamacīkarat .
        My father, named Bṛhatsena, was by nature compassionate to his daughter, and knowing how I felt, O saintly lady, he arranged to fulfil my desire.
      • c. 700 CE – 900 CE, Bhāgavata Purāṇa 8.4.7:
        स वै पूर्वमभूद्राजा पाण्ड्यो द्रविडसत्तमः। इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायणः॥
        sa vai pūrvamabhūdrājā pāṇḍyo draviḍasattamaḥ. indradyumna iti khyāto viṣṇuvrataparāyaṇaḥ.
        He [the elephant Gajendra] had formerly been a Vaiṣṇava and the king of the country known as Pāṇḍya, which is in the province of Draviḍa [South India]. In his previous life, he was known as Indradyumna Mahārāja.
      • c. 700 CE – 900 CE, Bhāgavata Purāṇa 6.14.10:
        आसीद्राजा सार्वभौमः शूरसेनेषु वै नृप। चित्रकेतुरिति ख्यातो यस्यासीत्कामधुङ्‍मही॥
        āsīdrājā sārvabhaumaḥ śūraseneṣu vai nṛpa. citraketuriti khyāto yasyāsītkāmadhuṅ‍mahī.
        O King [Parīkṣita], in the province of Śūrasena there was a king named Citraketu, who ruled the entire earth. During his reign, the earth produced all the necessities for life.
    2. well-known, famous, celebrated
      • c. 700 CE – 900 CE, Bhāgavata Purāṇa 9.16.32:
        यो रातो देवयजने देवैर्गाधिषु तापसः। देवरात इति ख्यातः शुनःशेफस्तु भार्गवः॥
        yo rāto devayajane devairgādhiṣu tāpasaḥ. devarāta iti khyātaḥ śunaḥśephastu bhārgavaḥ.
        Although Śunaḥśepha was born in the Bhārgava dynasty, he was greatly advanced in spiritual life, and therefore the demigods involved in the sacrifice protected him. Consequently he was also celebrated as the descendant of Gādhi named Devarāta.
      • c. 700 CE – 900 CE, Bhāgavata Purāṇa 8.1.25:
        धर्मस्य सूनृतायां तु भगवान्पुरुषोत्तमः। सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह॥
        dharmasya sūnṛtāyāṃ tu bhagavānpuruṣottamaḥ. satyasena iti khyāto jātaḥ satyavrataiḥ saha.
        In this manvantara, the Supreme Personality of Godhead appeared from the womb of Sūnṛtā, who was the wife of Dharma, the demigod in charge of religion. The Lord was celebrated as Satyasena, and he appeared with other demigods, known as the Satyavratas.
    3. made known
      1. betrayed, discovered
      2. told
    4. known for something negative; notorious, infamous

Declension

Masculine a-stem declension of ख्यात (khyāta)
SingularDualPlural
Nominativeख्यातः
khyātaḥ
ख्यातौ
khyātau
ख्याताः / ख्यातासः¹
khyātāḥ / khyātāsaḥ¹
Vocativeख्यात
khyāta
ख्यातौ
khyātau
ख्याताः / ख्यातासः¹
khyātāḥ / khyātāsaḥ¹
Accusativeख्यातम्
khyātam
ख्यातौ
khyātau
ख्यातान्
khyātān
Instrumentalख्यातेन
khyātena
ख्याताभ्याम्
khyātābhyām
ख्यातैः / ख्यातेभिः¹
khyātaiḥ / khyātebhiḥ¹
Dativeख्याताय
khyātāya
ख्याताभ्याम्
khyātābhyām
ख्यातेभ्यः
khyātebhyaḥ
Ablativeख्यातात्
khyātāt
ख्याताभ्याम्
khyātābhyām
ख्यातेभ्यः
khyātebhyaḥ
Genitiveख्यातस्य
khyātasya
ख्यातयोः
khyātayoḥ
ख्यातानाम्
khyātānām
Locativeख्याते
khyāte
ख्यातयोः
khyātayoḥ
ख्यातेषु
khyāteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ख्याता (khyātā)
SingularDualPlural
Nominativeख्याता
khyātā
ख्याते
khyāte
ख्याताः
khyātāḥ
Vocativeख्याते
khyāte
ख्याते
khyāte
ख्याताः
khyātāḥ
Accusativeख्याताम्
khyātām
ख्याते
khyāte
ख्याताः
khyātāḥ
Instrumentalख्यातया / ख्याता¹
khyātayā / khyātā¹
ख्याताभ्याम्
khyātābhyām
ख्याताभिः
khyātābhiḥ
Dativeख्यातायै
khyātāyai
ख्याताभ्याम्
khyātābhyām
ख्याताभ्यः
khyātābhyaḥ
Ablativeख्यातायाः
khyātāyāḥ
ख्याताभ्याम्
khyātābhyām
ख्याताभ्यः
khyātābhyaḥ
Genitiveख्यातायाः
khyātāyāḥ
ख्यातयोः
khyātayoḥ
ख्यातानाम्
khyātānām
Locativeख्यातायाम्
khyātāyām
ख्यातयोः
khyātayoḥ
ख्यातासु
khyātāsu
Notes
  • ¹Vedic
Neuter a-stem declension of ख्यात (khyāta)
SingularDualPlural
Nominativeख्यातम्
khyātam
ख्याते
khyāte
ख्यातानि / ख्याता¹
khyātāni / khyātā¹
Vocativeख्यात
khyāta
ख्याते
khyāte
ख्यातानि / ख्याता¹
khyātāni / khyātā¹
Accusativeख्यातम्
khyātam
ख्याते
khyāte
ख्यातानि / ख्याता¹
khyātāni / khyātā¹
Instrumentalख्यातेन
khyātena
ख्याताभ्याम्
khyātābhyām
ख्यातैः / ख्यातेभिः¹
khyātaiḥ / khyātebhiḥ¹
Dativeख्याताय
khyātāya
ख्याताभ्याम्
khyātābhyām
ख्यातेभ्यः
khyātebhyaḥ
Ablativeख्यातात्
khyātāt
ख्याताभ्याम्
khyātābhyām
ख्यातेभ्यः
khyātebhyaḥ
Genitiveख्यातस्य
khyātasya
ख्यातयोः
khyātayoḥ
ख्यातानाम्
khyātānām
Locativeख्याते
khyāte
ख्यातयोः
khyātayoḥ
ख्यातेषु
khyāteṣu
Notes
  • ¹Vedic

Noun

ख्यात (khyāta) n

  1. communication, mention

Declension

Neuter a-stem declension of ख्यात (khyāta)
SingularDualPlural
Nominativeख्यातम्
khyātam
ख्याते
khyāte
ख्यातानि / ख्याता¹
khyātāni / khyātā¹
Vocativeख्यात
khyāta
ख्याते
khyāte
ख्यातानि / ख्याता¹
khyātāni / khyātā¹
Accusativeख्यातम्
khyātam
ख्याते
khyāte
ख्यातानि / ख्याता¹
khyātāni / khyātā¹
Instrumentalख्यातेन
khyātena
ख्याताभ्याम्
khyātābhyām
ख्यातैः / ख्यातेभिः¹
khyātaiḥ / khyātebhiḥ¹
Dativeख्याताय
khyātāya
ख्याताभ्याम्
khyātābhyām
ख्यातेभ्यः
khyātebhyaḥ
Ablativeख्यातात्
khyātāt
ख्याताभ्याम्
khyātābhyām
ख्यातेभ्यः
khyātebhyaḥ
Genitiveख्यातस्य
khyātasya
ख्यातयोः
khyātayoḥ
ख्यातानाम्
khyātānām
Locativeख्याते
khyāte
ख्यातयोः
khyātayoḥ
ख्यातेषु
khyāteṣu
Notes
  • ¹Vedic

Further reading

  • Monier Williams (1899) , ख्यात”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 341.
  • Hellwig, Oliver (2010-2021) , khyāta”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Apte, Vaman Shivram (1890) , ख्यात”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 9:47:15