请输入您要查询的单词:

 

单词 खानि
释义

खानि

Sanskrit

Alternative scripts

Etymology

From the root खन् (khan, to dig).

Pronunciation

  • (Vedic) IPA(key): /kʰɑː.n̪i/
  • (Classical) IPA(key): /ˈkʰɑː.n̪i/

Noun

खानि (khāni) f

  1. a mine

Declension

Feminine i-stem declension of खानि (khāni)
SingularDualPlural
Nominativeखानिः
khāniḥ
खानी
khānī
खानयः
khānayaḥ
Vocativeखाने
khāne
खानी
khānī
खानयः
khānayaḥ
Accusativeखानिम्
khānim
खानी
khānī
खानीः
khānīḥ
Instrumentalखान्या
khānyā
खानिभ्याम्
khānibhyām
खानिभिः
khānibhiḥ
Dativeखानये / खान्ये¹ / खान्यै²
khānaye / khānye¹ / khānyai²
खानिभ्याम्
khānibhyām
खानिभ्यः
khānibhyaḥ
Ablativeखानेः / खान्याः²
khāneḥ / khānyāḥ²
खानिभ्याम्
khānibhyām
खानिभ्यः
khānibhyaḥ
Genitiveखानेः / खान्याः²
khāneḥ / khānyāḥ²
खान्योः
khānyoḥ
खानीनाम्
khānīnām
Locativeखानौ / खान्याम्²
khānau / khānyām²
खान्योः
khānyoḥ
खानिषु
khāniṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

References

  • Monier Williams (1899) , खानि”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 337.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/11 20:18:40