请输入您要查询的单词:

 

单词 क्षेमिन्
释义

क्षेमिन्

Sanskrit

Alternative scripts

Etymology

From क्षेम (kṣema) + -इन् (-in).

Pronunciation

  • (Classical) IPA(key): /ˈkʂeː.min̪/

Adjective

क्षेमिन् (kṣemin) (Classical Sanskrit)

  1. safe, secure
    Synonyms: (New Sanskrit) सुरक्षित (surakṣita), अरिष्ट (ariṣṭa), निवात (nivāta), निर्भय (nirbhaya)
    • c. 400 BCE, Mahābhārata 8.45.71.1:
      तौ दृष्ट्वा पुरुषव्याघ्रौ क्षेमिणौ []
      tau dṛṣṭvā puruṣavyāghrau kṣemiṇau []
      Having seen the two brave men safe []
    • c. 400 BCE – 900 CE, Viṣṇu Purāṇa 5.30.41:
      शचीविभूषणार्थाय देवैरमृतमन्थने ।
      उत्पादितोऽयं न क्षेमी गृहीत्वैनं गमिष्यसि ॥
      śacīvibhūṣaṇārthāya devairamṛtamanthane .
      utpāditoʼyaṃ na kṣemī gṛhītvainaṃ gamiṣyasi .
      During the Samudra Manthana, the Devas have produced this to adorn Shachi; this is not secure, you will not go taking this.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.88.39:
      हतः को नु महत्स्वीश जन्तुर्वै कृतकिल्बिषः ।
      क्षेमी स्यात् किमु विश्वेशे कृतागस्को जगद्गुरौ ॥
      hataḥ ko nu mahatsvīśa janturvai kṛtakilbiṣaḥ .
      kṣemī syāt kimu viśveśe kṛtāgasko jagadgurau .
      Indeed, what living being can be safe if he offends exalted saints, what to speak of offending the lord and spiritual master of the universe?

Declension

Masculine in-stem declension of क्षेमिन् (kṣemin)
SingularDualPlural
Nominativeक्षेमी
kṣemī
क्षेमिणौ / क्षेमिणा¹
kṣemiṇau / kṣemiṇā¹
क्षेमिणः
kṣemiṇaḥ
Vocativeक्षेमिन्
kṣemin
क्षेमिणौ / क्षेमिणा¹
kṣemiṇau / kṣemiṇā¹
क्षेमिणः
kṣemiṇaḥ
Accusativeक्षेमिणम्
kṣemiṇam
क्षेमिणौ / क्षेमिणा¹
kṣemiṇau / kṣemiṇā¹
क्षेमिणः
kṣemiṇaḥ
Instrumentalक्षेमिणा
kṣemiṇā
क्षेमिभ्याम्
kṣemibhyām
क्षेमिभिः
kṣemibhiḥ
Dativeक्षेमिणे
kṣemiṇe
क्षेमिभ्याम्
kṣemibhyām
क्षेमिभ्यः
kṣemibhyaḥ
Ablativeक्षेमिणः
kṣemiṇaḥ
क्षेमिभ्याम्
kṣemibhyām
क्षेमिभ्यः
kṣemibhyaḥ
Genitiveक्षेमिणः
kṣemiṇaḥ
क्षेमिणोः
kṣemiṇoḥ
क्षेमिणाम्
kṣemiṇām
Locativeक्षेमिणि
kṣemiṇi
क्षेमिणोः
kṣemiṇoḥ
क्षेमिषु
kṣemiṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of क्षेमिणी (kṣemiṇī)
SingularDualPlural
Nominativeक्षेमिणी
kṣemiṇī
क्षेमिण्यौ / क्षेमिणी¹
kṣemiṇyau / kṣemiṇī¹
क्षेमिण्यः / क्षेमिणीः¹
kṣemiṇyaḥ / kṣemiṇīḥ¹
Vocativeक्षेमिणि
kṣemiṇi
क्षेमिण्यौ / क्षेमिणी¹
kṣemiṇyau / kṣemiṇī¹
क्षेमिण्यः / क्षेमिणीः¹
kṣemiṇyaḥ / kṣemiṇīḥ¹
Accusativeक्षेमिणीम्
kṣemiṇīm
क्षेमिण्यौ / क्षेमिणी¹
kṣemiṇyau / kṣemiṇī¹
क्षेमिणीः
kṣemiṇīḥ
Instrumentalक्षेमिण्या
kṣemiṇyā
क्षेमिणीभ्याम्
kṣemiṇībhyām
क्षेमिणीभिः
kṣemiṇībhiḥ
Dativeक्षेमिण्यै
kṣemiṇyai
क्षेमिणीभ्याम्
kṣemiṇībhyām
क्षेमिणीभ्यः
kṣemiṇībhyaḥ
Ablativeक्षेमिण्याः
kṣemiṇyāḥ
क्षेमिणीभ्याम्
kṣemiṇībhyām
क्षेमिणीभ्यः
kṣemiṇībhyaḥ
Genitiveक्षेमिण्याः
kṣemiṇyāḥ
क्षेमिण्योः
kṣemiṇyoḥ
क्षेमिणीनाम्
kṣemiṇīnām
Locativeक्षेमिण्याम्
kṣemiṇyām
क्षेमिण्योः
kṣemiṇyoḥ
क्षेमिणीषु
kṣemiṇīṣu
Notes
  • ¹Vedic
Neuter in-stem declension of क्षेमिन् (kṣemin)
SingularDualPlural
Nominativeक्षेमि
kṣemi
क्षेमिणी
kṣemiṇī
क्षेमीणि
kṣemīṇi
Vocativeक्षेमिणि
kṣemiṇi
क्षेमिणी
kṣemiṇī
क्षेमीणि
kṣemīṇi
Accusativeक्षेमि
kṣemi
क्षेमिणी
kṣemiṇī
क्षेमीणि
kṣemīṇi
Instrumentalक्षेमिणा
kṣemiṇā
क्षेमिभ्याम्
kṣemibhyām
क्षेमिभिः
kṣemibhiḥ
Dativeक्षेमिणे
kṣemiṇe
क्षेमिभ्याम्
kṣemibhyām
क्षेमिभ्यः
kṣemibhyaḥ
Ablativeक्षेमिणः
kṣemiṇaḥ
क्षेमिभ्याम्
kṣemibhyām
क्षेमिभ्यः
kṣemibhyaḥ
Genitiveक्षेमिणः
kṣemiṇaḥ
क्षेमिणोः
kṣemiṇoḥ
क्षेमिणाम्
kṣemiṇām
Locativeक्षेमिणि
kṣemiṇi
क्षेमिणोः
kṣemiṇoḥ
क्षेमिषु
kṣemiṣu

Further reading

  • Monier Williams (1899), क्षेमिन्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 333, column 1.
  • Hellwig, Oliver (2010-2023), kṣemin”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Apte, Vaman Shivram (1890), क्षेमिन्”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 630
  • Arthur Anthony Macdonell (1893), क्षेमिन्”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 79
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 15:05:32