请输入您要查询的单词:

 

单词 क्षुभित
释义

क्षुभित

Hindi

Alternative forms

  • क्षोभित (kṣobhit)

Etymology

Learned borrowing from Sanskrit क्षुभित (kṣubhita).

Pronunciation

  • (Delhi Hindi) IPA(key): /kʂʊ.bʱɪt̪/, [kʃʊ.bʱɪt̪]

Adjective

क्षुभित (kṣubhit) (indeclinable)

  1. (formal) agitated, disturbed, frightened, alarmed, afraid

Further reading

  • Dāsa, Śyāmasundara (1965–1975) , क्षुभित”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha.

Sanskrit

Alternative scripts

Alternative forms

  • क्षोभित (kṣobhita) guṇated

Etymology

From क्षुभ् (kṣubh, root) + -इत (-ita).

Pronunciation

  • (Vedic) IPA(key): /kʂu.bʱi.t̪ɐ/
  • (Classical) IPA(key): /ˈkʂu.bʱi.t̪ɐ/

Adjective

क्षुभित (kṣubhita)

  1. agitated, disturbed, frightened, alarmed, afraid
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 3.26.19:
      दैवात्क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान्। आधत्त वीर्यं सासूत महत्तत्त्वं हिरण्मयम्॥
      daivātkṣubhitadharmiṇyāṃ svasyāṃ yonau paraḥ pumān. ādhatta vīryaṃ sāsūta mahattattvaṃ hiraṇmayam.
      After the Supreme Personality of Godhead impregnates material nature with his internal potency, material nature delivers the sum total of the cosmic intelligence, which is known as Hiraṇmaya. This takes place in material nature when she is agitated by the destinations of the conditioned souls.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.71.17:
      बलं बृहद्ध्वजपटछत्रचामरैर्वरायुधाभरणकिरीटवर्मभिः। दिवांशुभिस्तुमुलरवं बभौ रवेर्यथार्णवः क्षुभिततिमिङ्गिलोर्मिभिः॥
      balaṃ bṛhaddhvajapaṭachatracāmarairvarāyudhābharaṇakirīṭavarmabhiḥ. divāṃśubhistumularavaṃ babhau raveryathārṇavaḥ kṣubhitatimiṅgilormibhiḥ.
      The Lord’s army boasted royal umbrellas, cāmara fans and huge flagpoles with waving banners. During the day the sun’s rays reflected brightly from the soldiers’ fine weapons, jewelry, helmets and armor. Thus Lord Kṛṣṇa’s army, noisy with shouts and clatter, appeared like an ocean stirring with agitated waves and timiṅgila fish.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.56.28:
      यस्येषदुत्कलितरोषकटाक्षमोक्षैर्वर्त्मादिशत् क्षुभितनक्रतिमिङ्गलोऽब्धिः। सेतुः कृतः स्वयश उज्ज्वलिता च लङ्का रक्षःशिरांसि भुवि पेतुरिषुक्षतानि॥
      yasyeṣadutkalitaroṣakaṭākṣamokṣairvartmādiśat kṣubhitanakratimiṅgalo’bdhiḥ. setuḥ kṛtaḥ svayaśa ujjvalitā ca laṅkā rakṣaḥśirāṃsi bhuvi peturiṣukṣatāni.
      You are he who impelled the ocean to give way when his sidelong glances, slightly manifesting his anger, disturbed the crocodiles and timiṅgila fish within the watery depths. You are he who built a great bridge to establish his fame, who burned down the city of Laṅkā, and whose arrows severed the heads of Rāvaṇa, which then fell to the ground.

Declension

Masculine a-stem declension of क्षुभित (kṣubhita)
SingularDualPlural
Nominativeक्षुभितः
kṣubhitaḥ
क्षुभितौ
kṣubhitau
क्षुभिताः / क्षुभितासः¹
kṣubhitāḥ / kṣubhitāsaḥ¹
Vocativeक्षुभित
kṣubhita
क्षुभितौ
kṣubhitau
क्षुभिताः / क्षुभितासः¹
kṣubhitāḥ / kṣubhitāsaḥ¹
Accusativeक्षुभितम्
kṣubhitam
क्षुभितौ
kṣubhitau
क्षुभितान्
kṣubhitān
Instrumentalक्षुभितेन
kṣubhitena
क्षुभिताभ्याम्
kṣubhitābhyām
क्षुभितैः / क्षुभितेभिः¹
kṣubhitaiḥ / kṣubhitebhiḥ¹
Dativeक्षुभिताय
kṣubhitāya
क्षुभिताभ्याम्
kṣubhitābhyām
क्षुभितेभ्यः
kṣubhitebhyaḥ
Ablativeक्षुभितात्
kṣubhitāt
क्षुभिताभ्याम्
kṣubhitābhyām
क्षुभितेभ्यः
kṣubhitebhyaḥ
Genitiveक्षुभितस्य
kṣubhitasya
क्षुभितयोः
kṣubhitayoḥ
क्षुभितानाम्
kṣubhitānām
Locativeक्षुभिते
kṣubhite
क्षुभितयोः
kṣubhitayoḥ
क्षुभितेषु
kṣubhiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्षुभिता (kṣubhitā)
SingularDualPlural
Nominativeक्षुभिता
kṣubhitā
क्षुभिते
kṣubhite
क्षुभिताः
kṣubhitāḥ
Vocativeक्षुभिते
kṣubhite
क्षुभिते
kṣubhite
क्षुभिताः
kṣubhitāḥ
Accusativeक्षुभिताम्
kṣubhitām
क्षुभिते
kṣubhite
क्षुभिताः
kṣubhitāḥ
Instrumentalक्षुभितया / क्षुभिता¹
kṣubhitayā / kṣubhitā¹
क्षुभिताभ्याम्
kṣubhitābhyām
क्षुभिताभिः
kṣubhitābhiḥ
Dativeक्षुभितायै
kṣubhitāyai
क्षुभिताभ्याम्
kṣubhitābhyām
क्षुभिताभ्यः
kṣubhitābhyaḥ
Ablativeक्षुभितायाः
kṣubhitāyāḥ
क्षुभिताभ्याम्
kṣubhitābhyām
क्षुभिताभ्यः
kṣubhitābhyaḥ
Genitiveक्षुभितायाः
kṣubhitāyāḥ
क्षुभितयोः
kṣubhitayoḥ
क्षुभितानाम्
kṣubhitānām
Locativeक्षुभितायाम्
kṣubhitāyām
क्षुभितयोः
kṣubhitayoḥ
क्षुभितासु
kṣubhitāsu
Notes
  • ¹Vedic
Neuter a-stem declension of क्षुभित (kṣubhita)
SingularDualPlural
Nominativeक्षुभितम्
kṣubhitam
क्षुभिते
kṣubhite
क्षुभितानि / क्षुभिता¹
kṣubhitāni / kṣubhitā¹
Vocativeक्षुभित
kṣubhita
क्षुभिते
kṣubhite
क्षुभितानि / क्षुभिता¹
kṣubhitāni / kṣubhitā¹
Accusativeक्षुभितम्
kṣubhitam
क्षुभिते
kṣubhite
क्षुभितानि / क्षुभिता¹
kṣubhitāni / kṣubhitā¹
Instrumentalक्षुभितेन
kṣubhitena
क्षुभिताभ्याम्
kṣubhitābhyām
क्षुभितैः / क्षुभितेभिः¹
kṣubhitaiḥ / kṣubhitebhiḥ¹
Dativeक्षुभिताय
kṣubhitāya
क्षुभिताभ्याम्
kṣubhitābhyām
क्षुभितेभ्यः
kṣubhitebhyaḥ
Ablativeक्षुभितात्
kṣubhitāt
क्षुभिताभ्याम्
kṣubhitābhyām
क्षुभितेभ्यः
kṣubhitebhyaḥ
Genitiveक्षुभितस्य
kṣubhitasya
क्षुभितयोः
kṣubhitayoḥ
क्षुभितानाम्
kṣubhitānām
Locativeक्षुभिते
kṣubhite
क्षुभितयोः
kṣubhitayoḥ
क्षुभितेषु
kṣubhiteṣu
Notes
  • ¹Vedic

Further reading

  • Monier Williams (1899) , क्षुभित”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 331.
  • Apte, Vaman Shivram (1890) , क्षुभित”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/9/9 7:18:10