请输入您要查询的单词:

 

单词 क्षुद्र
释义

क्षुद्र

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /kʂʊd̪.ɾᵊ/, [kʃʊd̪.ɾᵊ]

Etymology 1

Learned borrowing from Sanskrit क्षुद्र (kṣudra).

Adjective

क्षुद्र (kṣudra) (indeclinable)

  1. unimportant
  2. minor, minute, small
  3. insubstantial

Etymology 2

Learned borrowing from Sanskrit शूद्र (śūdra).

Noun

क्षुद्र (kṣudra) ?

  1. Alternative form of शूद्र (śūdra).
Declension

This noun needs an inflection-table template.


Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *kšudrás (minute, tiny; dispersed), from Proto-Indo-European *k⁽ʷ⁾sewd- (to disperse, disintegrate). Cognate with Avestan 𐬑𐬱𐬎𐬛𐬭𐬀 (xšudra, liquid). Compare also क्षुल्ल (kṣulla).

Pronunciation

  • (Vedic) IPA(key): /kʂud.ɾɐ́/
  • (Classical) IPA(key): /ˈkʂud̪.ɾɐ/

Adjective

क्षुद्र (kṣudrá)

  1. very small, minute, diminutive
    • c. 1200 BCE – 1000 BCE, Atharvaveda
  2. little, trifling
  3. mean, low, vile

Declension

Masculine a-stem declension of क्षुद्र (kṣudrá)
SingularDualPlural
Nominativeक्षुद्रः
kṣudráḥ
क्षुद्रौ
kṣudraú
क्षुद्राः / क्षुद्रासः¹
kṣudrā́ḥ / kṣudrā́saḥ¹
Vocativeक्षुद्र
kṣúdra
क्षुद्रौ
kṣúdrau
क्षुद्राः / क्षुद्रासः¹
kṣúdrāḥ / kṣúdrāsaḥ¹
Accusativeक्षुद्रम्
kṣudrám
क्षुद्रौ
kṣudraú
क्षुद्रान्
kṣudrā́n
Instrumentalक्षुद्रेण
kṣudréṇa
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्रैः / क्षुद्रेभिः¹
kṣudraíḥ / kṣudrébhiḥ¹
Dativeक्षुद्राय
kṣudrā́ya
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्रेभ्यः
kṣudrébhyaḥ
Ablativeक्षुद्रात्
kṣudrā́t
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्रेभ्यः
kṣudrébhyaḥ
Genitiveक्षुद्रस्य
kṣudrásya
क्षुद्रयोः
kṣudráyoḥ
क्षुद्राणाम्
kṣudrā́ṇām
Locativeक्षुद्रे
kṣudré
क्षुद्रयोः
kṣudráyoḥ
क्षुद्रेषु
kṣudréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्षुद्रा (kṣudrā́)
SingularDualPlural
Nominativeक्षुद्रा
kṣudrā́
क्षुद्रे
kṣudré
क्षुद्राः
kṣudrā́ḥ
Vocativeक्षुद्रे
kṣúdre
क्षुद्रे
kṣúdre
क्षुद्राः
kṣúdrāḥ
Accusativeक्षुद्राम्
kṣudrā́m
क्षुद्रे
kṣudré
क्षुद्राः
kṣudrā́ḥ
Instrumentalक्षुद्रया / क्षुद्रा¹
kṣudráyā / kṣudrā́¹
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्राभिः
kṣudrā́bhiḥ
Dativeक्षुद्रायै
kṣudrā́yai
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्राभ्यः
kṣudrā́bhyaḥ
Ablativeक्षुद्रायाः
kṣudrā́yāḥ
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्राभ्यः
kṣudrā́bhyaḥ
Genitiveक्षुद्रायाः
kṣudrā́yāḥ
क्षुद्रयोः
kṣudráyoḥ
क्षुद्राणाम्
kṣudrā́ṇām
Locativeक्षुद्रायाम्
kṣudrā́yām
क्षुद्रयोः
kṣudráyoḥ
क्षुद्रासु
kṣudrā́su
Notes
  • ¹Vedic
Neuter a-stem declension of क्षुद्र (kṣudrá)
SingularDualPlural
Nominativeक्षुद्रम्
kṣudrám
क्षुद्रे
kṣudré
क्षुद्राणि / क्षुद्रा¹
kṣudrā́ṇi / kṣudrā́¹
Vocativeक्षुद्र
kṣúdra
क्षुद्रे
kṣúdre
क्षुद्राणि / क्षुद्रा¹
kṣúdrāṇi / kṣúdrā¹
Accusativeक्षुद्रम्
kṣudrám
क्षुद्रे
kṣudré
क्षुद्राणि / क्षुद्रा¹
kṣudrā́ṇi / kṣudrā́¹
Instrumentalक्षुद्रेण
kṣudréṇa
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्रैः / क्षुद्रेभिः¹
kṣudraíḥ / kṣudrébhiḥ¹
Dativeक्षुद्राय
kṣudrā́ya
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्रेभ्यः
kṣudrébhyaḥ
Ablativeक्षुद्रात्
kṣudrā́t
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्रेभ्यः
kṣudrébhyaḥ
Genitiveक्षुद्रस्य
kṣudrásya
क्षुद्रयोः
kṣudráyoḥ
क्षुद्राणाम्
kṣudrā́ṇām
Locativeक्षुद्रे
kṣudré
क्षुद्रयोः
kṣudráyoḥ
क्षुद्रेषु
kṣudréṣu
Notes
  • ¹Vedic

Descendants

References

  • Turner, Ralph Lilley (1969–1985), kṣudrá́”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 193
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 21:54:52