请输入您要查询的单词:

 

单词 क्षुण्ण
释义

क्षुण्ण

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *k⁽ʷ⁾sud-nó-s, from *k⁽ʷ⁾sewd- (to disperse, to scatter, to pulverise).

Pronunciation

  • (Vedic) IPA(key): /kʂuɳ.ɳɐ/
  • (Classical) IPA(key): /ˈkʂuɳ.ɳɐ/

Adjective

क्षुण्ण (kṣuṇṇa)

  1. pounded, pulverised, crushed
  2. stamped or trampled upon, shattered, broken into pieces

Declension

Masculine a-stem declension of क्षुण्ण (kṣuṇṇa)
SingularDualPlural
Nominativeक्षुण्णः
kṣuṇṇaḥ
क्षुण्णौ
kṣuṇṇau
क्षुण्णाः / क्षुण्णासः¹
kṣuṇṇāḥ / kṣuṇṇāsaḥ¹
Vocativeक्षुण्ण
kṣuṇṇa
क्षुण्णौ
kṣuṇṇau
क्षुण्णाः / क्षुण्णासः¹
kṣuṇṇāḥ / kṣuṇṇāsaḥ¹
Accusativeक्षुण्णम्
kṣuṇṇam
क्षुण्णौ
kṣuṇṇau
क्षुण्णान्
kṣuṇṇān
Instrumentalक्षुण्णेन
kṣuṇṇena
क्षुण्णाभ्याम्
kṣuṇṇābhyām
क्षुण्णैः / क्षुण्णेभिः¹
kṣuṇṇaiḥ / kṣuṇṇebhiḥ¹
Dativeक्षुण्णाय
kṣuṇṇāya
क्षुण्णाभ्याम्
kṣuṇṇābhyām
क्षुण्णेभ्यः
kṣuṇṇebhyaḥ
Ablativeक्षुण्णात्
kṣuṇṇāt
क्षुण्णाभ्याम्
kṣuṇṇābhyām
क्षुण्णेभ्यः
kṣuṇṇebhyaḥ
Genitiveक्षुण्णस्य
kṣuṇṇasya
क्षुण्णयोः
kṣuṇṇayoḥ
क्षुण्णानाम्
kṣuṇṇānām
Locativeक्षुण्णे
kṣuṇṇe
क्षुण्णयोः
kṣuṇṇayoḥ
क्षुण्णेषु
kṣuṇṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्षुण्णा (kṣuṇṇā)
SingularDualPlural
Nominativeक्षुण्णा
kṣuṇṇā
क्षुण्णे
kṣuṇṇe
क्षुण्णाः
kṣuṇṇāḥ
Vocativeक्षुण्णे
kṣuṇṇe
क्षुण्णे
kṣuṇṇe
क्षुण्णाः
kṣuṇṇāḥ
Accusativeक्षुण्णाम्
kṣuṇṇām
क्षुण्णे
kṣuṇṇe
क्षुण्णाः
kṣuṇṇāḥ
Instrumentalक्षुण्णया / क्षुण्णा¹
kṣuṇṇayā / kṣuṇṇā¹
क्षुण्णाभ्याम्
kṣuṇṇābhyām
क्षुण्णाभिः
kṣuṇṇābhiḥ
Dativeक्षुण्णायै
kṣuṇṇāyai
क्षुण्णाभ्याम्
kṣuṇṇābhyām
क्षुण्णाभ्यः
kṣuṇṇābhyaḥ
Ablativeक्षुण्णायाः
kṣuṇṇāyāḥ
क्षुण्णाभ्याम्
kṣuṇṇābhyām
क्षुण्णाभ्यः
kṣuṇṇābhyaḥ
Genitiveक्षुण्णायाः
kṣuṇṇāyāḥ
क्षुण्णयोः
kṣuṇṇayoḥ
क्षुण्णानाम्
kṣuṇṇānām
Locativeक्षुण्णायाम्
kṣuṇṇāyām
क्षुण्णयोः
kṣuṇṇayoḥ
क्षुण्णासु
kṣuṇṇāsu
Notes
  • ¹Vedic
Neuter a-stem declension of क्षुण्ण (kṣuṇṇa)
SingularDualPlural
Nominativeक्षुण्णम्
kṣuṇṇam
क्षुण्णे
kṣuṇṇe
क्षुण्णानि / क्षुण्णा¹
kṣuṇṇāni / kṣuṇṇā¹
Vocativeक्षुण्ण
kṣuṇṇa
क्षुण्णे
kṣuṇṇe
क्षुण्णानि / क्षुण्णा¹
kṣuṇṇāni / kṣuṇṇā¹
Accusativeक्षुण्णम्
kṣuṇṇam
क्षुण्णे
kṣuṇṇe
क्षुण्णानि / क्षुण्णा¹
kṣuṇṇāni / kṣuṇṇā¹
Instrumentalक्षुण्णेन
kṣuṇṇena
क्षुण्णाभ्याम्
kṣuṇṇābhyām
क्षुण्णैः / क्षुण्णेभिः¹
kṣuṇṇaiḥ / kṣuṇṇebhiḥ¹
Dativeक्षुण्णाय
kṣuṇṇāya
क्षुण्णाभ्याम्
kṣuṇṇābhyām
क्षुण्णेभ्यः
kṣuṇṇebhyaḥ
Ablativeक्षुण्णात्
kṣuṇṇāt
क्षुण्णाभ्याम्
kṣuṇṇābhyām
क्षुण्णेभ्यः
kṣuṇṇebhyaḥ
Genitiveक्षुण्णस्य
kṣuṇṇasya
क्षुण्णयोः
kṣuṇṇayoḥ
क्षुण्णानाम्
kṣuṇṇānām
Locativeक्षुण्णे
kṣuṇṇe
क्षुण्णयोः
kṣuṇṇayoḥ
क्षुण्णेषु
kṣuṇṇeṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 19:02:13