请输入您要查询的单词:

 

单词 क्षिति
释义

क्षिति

See also: क्षति and क्षेति

Sanskrit

Etymology 1

From Proto-Indo-Aryan *gẓʰítiṣ, from Proto-Indo-Iranian *gžʰítiš, from Proto-Indo-European *dʰgʷʰítis (perishing, decrease). Cognate with Ancient Greek φθίσις (phthísis, decrease, emaciation), Latin sitis (thirst).

Pronunciation

  • (Vedic) IPA(key): /kʂí.t̪i/
  • (Classical) IPA(key): /ˈkʂi.t̪i/

Noun

क्षिति (kṣíti) f

  1. wane, perishing, destruction, ruin
    • c. 1200 BCE – 1000 BCE, Atharvaveda

Declension

Feminine i-stem declension of क्षिति (kṣíti)
SingularDualPlural
Nominativeक्षितिः
kṣítiḥ
क्षिती
kṣítī
क्षितयः
kṣítayaḥ
Vocativeक्षिते
kṣíte
क्षिती
kṣítī
क्षितयः
kṣítayaḥ
Accusativeक्षितिम्
kṣítim
क्षिती
kṣítī
क्षितीः
kṣítīḥ
Instrumentalक्षित्या
kṣítyā
क्षितिभ्याम्
kṣítibhyām
क्षितिभिः
kṣítibhiḥ
Dativeक्षितये / क्षित्ये¹ / क्षित्यै²
kṣítaye / kṣítye¹ / kṣítyai²
क्षितिभ्याम्
kṣítibhyām
क्षितिभ्यः
kṣítibhyaḥ
Ablativeक्षितेः / क्षित्याः²
kṣíteḥ / kṣítyāḥ²
क्षितिभ्याम्
kṣítibhyām
क्षितिभ्यः
kṣítibhyaḥ
Genitiveक्षितेः / क्षित्याः²
kṣíteḥ / kṣítyāḥ²
क्षित्योः
kṣítyoḥ
क्षितीनाम्
kṣítīnām
Locativeक्षितौ / क्षित्याम्²
kṣítau / kṣítyām²
क्षित्योः
kṣítyoḥ
क्षितिषु
kṣítiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
  • क्षय (kṣayá)
  • क्षीयते (kṣīyáte)
  • क्षित (kṣitá)

Etymology 2

From Proto-Indo-Aryan *ṭṣítiṣ, from Proto-Indo-Iranian *ĉšítiš, from Proto-Indo-European *tḱí-ti-s, from *tḱey- (to settle, live). Cognate with Ancient Greek κτίσις (ktísis, founding, setting), Avestan 𐬱𐬌𐬙𐬌 (šiti).

Pronunciation

  • (Vedic) IPA(key): /kʂi.t̪í/
  • (Classical) IPA(key): /ˈkʂi.t̪i/

Noun

क्षिति (kṣití) f

  1. abode, dwelling, habitation
    • c. 1700 BCE – 1200 BCE, Ṛgveda
  2. the Earth
    • c. 1000, Rāmāyaṇa
    • c. 400 BCE, Mahābhārata

Declension

Feminine i-stem declension of क्षिति (kṣití)
SingularDualPlural
Nominativeक्षितिः
kṣitíḥ
क्षिती
kṣitī́
क्षितयः
kṣitáyaḥ
Vocativeक्षिते
kṣíte
क्षिती
kṣítī
क्षितयः
kṣítayaḥ
Accusativeक्षितिम्
kṣitím
क्षिती
kṣitī́
क्षितीः
kṣitī́ḥ
Instrumentalक्षित्या
kṣityā̀
क्षितिभ्याम्
kṣitíbhyām
क्षितिभिः
kṣitíbhiḥ
Dativeक्षितये / क्षित्ये¹ / क्षित्यै²
kṣitáye / kṣityè¹ / kṣityaì²
क्षितिभ्याम्
kṣitíbhyām
क्षितिभ्यः
kṣitíbhyaḥ
Ablativeक्षितेः / क्षित्याः²
kṣitéḥ / kṣityā̀ḥ²
क्षितिभ्याम्
kṣitíbhyām
क्षितिभ्यः
kṣitíbhyaḥ
Genitiveक्षितेः / क्षित्याः²
kṣitéḥ / kṣityā̀ḥ²
क्षित्योः
kṣityóḥ
क्षितीनाम्
kṣitīnā́m
Locativeक्षितौ / क्षित्याम्²
kṣitaú / kṣityā̀m²
क्षित्योः
kṣityóḥ
क्षितिषु
kṣitíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Descendants

  • Telugu: క్షితి (kṣiti)

References

  • Monier Williams (1899), क्षिति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, pages 0327, 0328.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 1:42:25