请输入您要查询的单词:

 

单词 क्षत्रप
释义

क्षत्रप

Sanskrit

Etymology

Borrowed from Iranian; see Old Persian 𐎧𐏁𐏂𐎱𐎠𐎺𐎠 (xšaçapāvā).

Alternatively, from क्षत्र (kṣatra) and male-nominative-singular of √पा (√pā, to protect) resulting in क्षत्रप (kṣatrapa). (Can this(+) etymology be sourced?)

Noun

क्षत्रप (kṣatrapa) m

  1. satrap, provincial governer

Declension

Masculine a-stem declension of क्षत्रप
Nom. sg.क्षत्रपः (kṣatrapaḥ)
Gen. sg.क्षत्रपस्य (kṣatrapasya)
SingularDualPlural
Nominativeक्षत्रपः (kṣatrapaḥ)क्षत्रपौ (kṣatrapau)क्षत्रपाः (kṣatrapāḥ)
Vocativeक्षत्रप (kṣatrapa)क्षत्रपौ (kṣatrapau)क्षत्रपाः (kṣatrapāḥ)
Accusativeक्षत्रपम् (kṣatrapam)क्षत्रपौ (kṣatrapau)क्षत्रपान् (kṣatrapān)
Instrumentalक्षत्रपेन (kṣatrapena)क्षत्रपाभ्याम् (kṣatrapābhyām)क्षत्रपैः (kṣatrapaiḥ)
Dativeक्षत्रपाय (kṣatrapāya)क्षत्रपाभ्याम् (kṣatrapābhyām)क्षत्रपेभ्यः (kṣatrapebhyaḥ)
Ablativeक्षत्रपात् (kṣatrapāt)क्षत्रपाभ्याम् (kṣatrapābhyām)क्षत्रपेभ्यः (kṣatrapebhyaḥ)
Genitiveक्षत्रपस्य (kṣatrapasya)क्षत्रपयोः (kṣatrapayoḥ)क्षत्रपानाम् (kṣatrapānām)
Locativeक्षत्रपे (kṣatrape)क्षत्रपयोः (kṣatrapayoḥ)क्षत्रपेषु (kṣatrapeṣu)

Derived terms

  • महाक्षत्रप (mahākṣatrapa)

References

  • Monier Williams (1899), क्षत्रप”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 325.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/2 3:27:37