请输入您要查询的单词:

 

单词 क्रीळ
释义

क्रीळ

Sanskrit

Alternative forms

  • क्रीड (krīḍá)

Etymology

From Proto-Indo-Aryan *kriẓḍ- (to play).

Pronunciation

  • (Vedic) IPA(key): /kɽiː.ɭ̆ɐ́/
  • (Classical) IPA(key): /ˈkɽiː.ɭ̆ɐ/

Adjective

क्रीळ (krīḷá)

  1. (Vedic) playing, sporting
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.37.1:
      क्रीळं वः शर्धो मारुतमनर्वाणं रथेशुभम् ।
      कण्वा अभि प्र गायत ॥
      krīḷaṃ vaḥ śardho mārutamanarvāṇaṃ ratheśubham .
      kaṇvā abhi pra gāyata .
      Sing forth, O Kaṇvas, to your band of Maruts unassailable,
      Sporting, resplendent on their car

Declension

Masculine a-stem declension of क्रीळ (krīḷá)
SingularDualPlural
Nominativeक्रीळः
krīḷáḥ
क्रीळौ
krīḷaú
क्रीळाः / क्रीळासः¹
krīḷā́ḥ / krīḷā́saḥ¹
Vocativeक्रीळ
krī́ḷa
क्रीळौ
krī́ḷau
क्रीळाः / क्रीळासः¹
krī́ḷāḥ / krī́ḷāsaḥ¹
Accusativeक्रीळम्
krīḷám
क्रीळौ
krīḷaú
क्रीळान्
krīḷā́n
Instrumentalक्रीळेण
krīḷéṇa
क्रीळाभ्याम्
krīḷā́bhyām
क्रीळैः / क्रीळेभिः¹
krīḷaíḥ / krīḷébhiḥ¹
Dativeक्रीळाय
krīḷā́ya
क्रीळाभ्याम्
krīḷā́bhyām
क्रीळेभ्यः
krīḷébhyaḥ
Ablativeक्रीळात्
krīḷā́t
क्रीळाभ्याम्
krīḷā́bhyām
क्रीळेभ्यः
krīḷébhyaḥ
Genitiveक्रीळस्य
krīḷásya
क्रीळयोः
krīḷáyoḥ
क्रीळाणाम्
krīḷā́ṇām
Locativeक्रीळे
krīḷé
क्रीळयोः
krīḷáyoḥ
क्रीळेषु
krīḷéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्रीळा (krīḷā́)
SingularDualPlural
Nominativeक्रीळा
krīḷā́
क्रीळे
krīḷé
क्रीळाः
krīḷā́ḥ
Vocativeक्रीळे
krī́ḷe
क्रीळे
krī́ḷe
क्रीळाः
krī́ḷāḥ
Accusativeक्रीळाम्
krīḷā́m
क्रीळे
krīḷé
क्रीळाः
krīḷā́ḥ
Instrumentalक्रीळया / क्रीळा¹
krīḷáyā / krīḷā́¹
क्रीळाभ्याम्
krīḷā́bhyām
क्रीळाभिः
krīḷā́bhiḥ
Dativeक्रीळायै
krīḷā́yai
क्रीळाभ्याम्
krīḷā́bhyām
क्रीळाभ्यः
krīḷā́bhyaḥ
Ablativeक्रीळायाः
krīḷā́yāḥ
क्रीळाभ्याम्
krīḷā́bhyām
क्रीळाभ्यः
krīḷā́bhyaḥ
Genitiveक्रीळायाः
krīḷā́yāḥ
क्रीळयोः
krīḷáyoḥ
क्रीळाणाम्
krīḷā́ṇām
Locativeक्रीळायाम्
krīḷā́yām
क्रीळयोः
krīḷáyoḥ
क्रीळासु
krīḷā́su
Notes
  • ¹Vedic
Neuter a-stem declension of क्रीळ (krīḷá)
SingularDualPlural
Nominativeक्रीळम्
krīḷám
क्रीळे
krīḷé
क्रीळाणि / क्रीळा¹
krīḷā́ṇi / krīḷā́¹
Vocativeक्रीळ
krī́ḷa
क्रीळे
krī́ḷe
क्रीळाणि / क्रीळा¹
krī́ḷāṇi / krī́ḷā¹
Accusativeक्रीळम्
krīḷám
क्रीळे
krīḷé
क्रीळाणि / क्रीळा¹
krīḷā́ṇi / krīḷā́¹
Instrumentalक्रीळेण
krīḷéṇa
क्रीळाभ्याम्
krīḷā́bhyām
क्रीळैः / क्रीळेभिः¹
krīḷaíḥ / krīḷébhiḥ¹
Dativeक्रीळाय
krīḷā́ya
क्रीळाभ्याम्
krīḷā́bhyām
क्रीळेभ्यः
krīḷébhyaḥ
Ablativeक्रीळात्
krīḷā́t
क्रीळाभ्याम्
krīḷā́bhyām
क्रीळेभ्यः
krīḷébhyaḥ
Genitiveक्रीळस्य
krīḷásya
क्रीळयोः
krīḷáyoḥ
क्रीळाणाम्
krīḷā́ṇām
Locativeक्रीळे
krīḷé
क्रीळयोः
krīḷáyoḥ
क्रीळेषु
krīḷéṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 11:49:13