请输入您要查询的单词:

 

单词 क्रीत
释义

क्रीत

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /kɾiːt̪/

Etymology 1

Learned borrowing from Sanskrit क्रीत (krītá).

Adjective

क्रीत (krīt) (indeclinable)

  1. (formal) bought, purchased

Noun

क्रीत (krīt) m

  1. a son purchased from his biological parents (one of the twelve kinds of sons recognised in the ancient Hindu Law)

Declension

Etymology 2

Semi-learned borrowing from Sanskrit कीर्ति f (kīrtí). Doublet of कीर्ति (kīrti).

Noun

क्रीत (krīt) f

  1. (obsolete) fame, renown, glory

Declension

Further reading

  • McGregor, Ronald Stuart (1993) , क्रीत”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
  • Syamasundara Dasa (1965–1975) , क्रीत”, in Hindi Sabdasagara [Comprehensive Hindi Dictionary] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *kʷrih₂-tó-s; equivalent to क्री (krī, to buy, root) + -त (-ta).

Pronunciation

  • (Vedic) IPA(key): /kɾiː.t̪ɐ́/
  • (Classical) IPA(key): /ˈkɾiː.t̪ɐ/

Adjective

क्रीत (krītá)

  1. bought, purchased
    • c. 700 BCE, Śatapatha Brāhmaṇa
    • c. 200 BCE – 200 CE, Manusmṛti
  2. won
  3. purchased from his biological parents (as a son)

Declension

Masculine a-stem declension of क्रीत (krītá)
SingularDualPlural
Nominativeक्रीतः
krītáḥ
क्रीतौ
krītaú
क्रीताः / क्रीतासः¹
krītā́ḥ / krītā́saḥ¹
Vocativeक्रीत
krī́ta
क्रीतौ
krī́tau
क्रीताः / क्रीतासः¹
krī́tāḥ / krī́tāsaḥ¹
Accusativeक्रीतम्
krītám
क्रीतौ
krītaú
क्रीतान्
krītā́n
Instrumentalक्रीतेन
krīténa
क्रीताभ्याम्
krītā́bhyām
क्रीतैः / क्रीतेभिः¹
krītaíḥ / krītébhiḥ¹
Dativeक्रीताय
krītā́ya
क्रीताभ्याम्
krītā́bhyām
क्रीतेभ्यः
krītébhyaḥ
Ablativeक्रीतात्
krītā́t
क्रीताभ्याम्
krītā́bhyām
क्रीतेभ्यः
krītébhyaḥ
Genitiveक्रीतस्य
krītásya
क्रीतयोः
krītáyoḥ
क्रीतानाम्
krītā́nām
Locativeक्रीते
krīté
क्रीतयोः
krītáyoḥ
क्रीतेषु
krītéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्रीता (krītā́)
SingularDualPlural
Nominativeक्रीता
krītā́
क्रीते
krīté
क्रीताः
krītā́ḥ
Vocativeक्रीते
krī́te
क्रीते
krī́te
क्रीताः
krī́tāḥ
Accusativeक्रीताम्
krītā́m
क्रीते
krīté
क्रीताः
krītā́ḥ
Instrumentalक्रीतया / क्रीता¹
krītáyā / krītā́¹
क्रीताभ्याम्
krītā́bhyām
क्रीताभिः
krītā́bhiḥ
Dativeक्रीतायै
krītā́yai
क्रीताभ्याम्
krītā́bhyām
क्रीताभ्यः
krītā́bhyaḥ
Ablativeक्रीतायाः
krītā́yāḥ
क्रीताभ्याम्
krītā́bhyām
क्रीताभ्यः
krītā́bhyaḥ
Genitiveक्रीतायाः
krītā́yāḥ
क्रीतयोः
krītáyoḥ
क्रीतानाम्
krītā́nām
Locativeक्रीतायाम्
krītā́yām
क्रीतयोः
krītáyoḥ
क्रीतासु
krītā́su
Notes
  • ¹Vedic
Neuter a-stem declension of क्रीत (krītá)
SingularDualPlural
Nominativeक्रीतम्
krītám
क्रीते
krīté
क्रीतानि / क्रीता¹
krītā́ni / krītā́¹
Vocativeक्रीत
krī́ta
क्रीते
krī́te
क्रीतानि / क्रीता¹
krī́tāni / krī́tā¹
Accusativeक्रीतम्
krītám
क्रीते
krīté
क्रीतानि / क्रीता¹
krītā́ni / krītā́¹
Instrumentalक्रीतेन
krīténa
क्रीताभ्याम्
krītā́bhyām
क्रीतैः / क्रीतेभिः¹
krītaíḥ / krītébhiḥ¹
Dativeक्रीताय
krītā́ya
क्रीताभ्याम्
krītā́bhyām
क्रीतेभ्यः
krītébhyaḥ
Ablativeक्रीतात्
krītā́t
क्रीताभ्याम्
krītā́bhyām
क्रीतेभ्यः
krītébhyaḥ
Genitiveक्रीतस्य
krītásya
क्रीतयोः
krītáyoḥ
क्रीतानाम्
krītā́nām
Locativeक्रीते
krīté
क्रीतयोः
krītáyoḥ
क्रीतेषु
krītéṣu
Notes
  • ¹Vedic

Descendants

  • Pali: kīta
  • Prakrit: 𑀓𑀺𑀭𑀻𑀢 (kirīta), 𑀓𑀻𑀬 (kīya), 𑀓𑀺𑀡𑀺𑀬 (kiṇiya)
  • Hindi: क्रीत (krīt) (learned)

Noun 1

क्रीत (krītá) n

  1. a bargain

Declension

Neuter a-stem declension of क्रीत (krītá)
SingularDualPlural
Nominativeक्रीतम्
krītám
क्रीते
krīté
क्रीतानि / क्रीता¹
krītā́ni / krītā́¹
Vocativeक्रीत
krī́ta
क्रीते
krī́te
क्रीतानि / क्रीता¹
krī́tāni / krī́tā¹
Accusativeक्रीतम्
krītám
क्रीते
krīté
क्रीतानि / क्रीता¹
krītā́ni / krītā́¹
Instrumentalक्रीतेन
krīténa
क्रीताभ्याम्
krītā́bhyām
क्रीतैः / क्रीतेभिः¹
krītaíḥ / krītébhiḥ¹
Dativeक्रीताय
krītā́ya
क्रीताभ्याम्
krītā́bhyām
क्रीतेभ्यः
krītébhyaḥ
Ablativeक्रीतात्
krītā́t
क्रीताभ्याम्
krītā́bhyām
क्रीतेभ्यः
krītébhyaḥ
Genitiveक्रीतस्य
krītásya
क्रीतयोः
krītáyoḥ
क्रीतानाम्
krītā́nām
Locativeक्रीते
krīté
क्रीतयोः
krītáyoḥ
क्रीतेषु
krītéṣu
Notes
  • ¹Vedic

Noun 2

क्रीत (krītá) m

  1. a son purchased from his biological parents (one of the twelve kinds of sons recognised in the ancient Hindu Law)

Declension

Masculine a-stem declension of क्रीत (krītá)
SingularDualPlural
Nominativeक्रीतः
krītáḥ
क्रीतौ
krītaú
क्रीताः / क्रीतासः¹
krītā́ḥ / krītā́saḥ¹
Vocativeक्रीत
krī́ta
क्रीतौ
krī́tau
क्रीताः / क्रीतासः¹
krī́tāḥ / krī́tāsaḥ¹
Accusativeक्रीतम्
krītám
क्रीतौ
krītaú
क्रीतान्
krītā́n
Instrumentalक्रीतेन
krīténa
क्रीताभ्याम्
krītā́bhyām
क्रीतैः / क्रीतेभिः¹
krītaíḥ / krītébhiḥ¹
Dativeक्रीताय
krītā́ya
क्रीताभ्याम्
krītā́bhyām
क्रीतेभ्यः
krītébhyaḥ
Ablativeक्रीतात्
krītā́t
क्रीताभ्याम्
krītā́bhyām
क्रीतेभ्यः
krītébhyaḥ
Genitiveक्रीतस्य
krītásya
क्रीतयोः
krītáyoḥ
क्रीतानाम्
krītā́nām
Locativeक्रीते
krīté
क्रीतयोः
krītáyoḥ
क्रीतेषु
krītéṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: क्रीत (krīt) (learned)

Further reading

  • Monier Williams (1899) , क्रीत”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 321.
  • क्रीत Apte, Vaman Shivaram. Revised and enlarged edition of Prin. V. S. Apte's The practical Sanskrit-English dictionary. Poona: Prasad Prakashan, 1957-1959. 3v.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/8 21:26:22