请输入您要查询的单词:

 

单词 केवल
释义

केवल

Hindi

Etymology

Borrowed from Sanskrit केवल (kévala).

Adjective

केवल (keval) (indeclinable, Urdu spelling کیول)

  1. sole
  2. one and only

Adverb

केवल (keval) (Urdu spelling کیول)

  1. only
  2. solely
  3. merely

Synonyms

  • सिर्फ़ (sirf)

Sanskrit

Alternative scripts

Etymology

Inherited from Proto-Indo-Aryan *káywalas, from Proto-Indo-Iranian *káywalas, from Proto-Indo-European *kéywelos (alone). Compare Latin *cael, caelebs (single, unmarried).

Pronunciation

  • (Vedic) IPA(key): /kɐ́j.ʋɐ.lɐ/
  • (Classical) IPA(key): /ˈkeː.ʋɐ.l̪ɐ/

Adverb

केवल (kévala)

  1. entirely, wholly, absolutely
  2. but
  3. certainly, decidedly

Adjective

केवल (kévala)

  1. exclusively one’s one
  2. sole, alone, unmingled, excluding others
  3. not connected with anything else, isolated, abstract, absolute
  4. simple, pure, uncompounded, unmingled
  5. entire, whole, all
  6. selfish, envious

Declension

Masculine a-stem declension of केवल (kévala)
SingularDualPlural
Nominativeकेवलः
kévalaḥ
केवलौ
kévalau
केवलाः / केवलासः¹
kévalāḥ / kévalāsaḥ¹
Vocativeकेवल
kévala
केवलौ
kévalau
केवलाः / केवलासः¹
kévalāḥ / kévalāsaḥ¹
Accusativeकेवलम्
kévalam
केवलौ
kévalau
केवलान्
kévalān
Instrumentalकेवलेन
kévalena
केवलाभ्याम्
kévalābhyām
केवलैः / केवलेभिः¹
kévalaiḥ / kévalebhiḥ¹
Dativeकेवलाय
kévalāya
केवलाभ्याम्
kévalābhyām
केवलेभ्यः
kévalebhyaḥ
Ablativeकेवलात्
kévalāt
केवलाभ्याम्
kévalābhyām
केवलेभ्यः
kévalebhyaḥ
Genitiveकेवलस्य
kévalasya
केवलयोः
kévalayoḥ
केवलानाम्
kévalānām
Locativeकेवले
kévale
केवलयोः
kévalayoḥ
केवलेषु
kévaleṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of केवला (kévalā)
SingularDualPlural
Nominativeकेवला
kévalā
केवले
kévale
केवलाः
kévalāḥ
Vocativeकेवले
kévale
केवले
kévale
केवलाः
kévalāḥ
Accusativeकेवलाम्
kévalām
केवले
kévale
केवलाः
kévalāḥ
Instrumentalकेवलया / केवला¹
kévalayā / kévalā¹
केवलाभ्याम्
kévalābhyām
केवलाभिः
kévalābhiḥ
Dativeकेवलायै
kévalāyai
केवलाभ्याम्
kévalābhyām
केवलाभ्यः
kévalābhyaḥ
Ablativeकेवलायाः
kévalāyāḥ
केवलाभ्याम्
kévalābhyām
केवलाभ्यः
kévalābhyaḥ
Genitiveकेवलायाः
kévalāyāḥ
केवलयोः
kévalayoḥ
केवलानाम्
kévalānām
Locativeकेवलायाम्
kévalāyām
केवलयोः
kévalayoḥ
केवलासु
kévalāsu
Notes
  • ¹Vedic
Neuter a-stem declension of केवल (kévala)
SingularDualPlural
Nominativeकेवलम्
kévalam
केवले
kévale
केवलानि / केवला¹
kévalāni / kévalā¹
Vocativeकेवल
kévala
केवले
kévale
केवलानि / केवला¹
kévalāni / kévalā¹
Accusativeकेवलम्
kévalam
केवले
kévale
केवलानि / केवला¹
kévalāni / kévalā¹
Instrumentalकेवलेन
kévalena
केवलाभ्याम्
kévalābhyām
केवलैः / केवलेभिः¹
kévalaiḥ / kévalebhiḥ¹
Dativeकेवलाय
kévalāya
केवलाभ्याम्
kévalābhyām
केवलेभ्यः
kévalebhyaḥ
Ablativeकेवलात्
kévalāt
केवलाभ्याम्
kévalābhyām
केवलेभ्यः
kévalebhyaḥ
Genitiveकेवलस्य
kévalasya
केवलयोः
kévalayoḥ
केवलानाम्
kévalānām
Locativeकेवले
kévale
केवलयोः
kévalayoḥ
केवलेषु
kévaleṣu
Notes
  • ¹Vedic

Noun

केवल (kévala) m

  1. a dancer, tumbler
  2. name of a prince
  3. name of a locality

Declension

Masculine a-stem declension of केवल (kevala)
SingularDualPlural
Nominativeकेवलः
kevalaḥ
केवलौ
kevalau
केवलाः / केवलासः¹
kevalāḥ / kevalāsaḥ¹
Vocativeकेवल
kevala
केवलौ
kevalau
केवलाः / केवलासः¹
kevalāḥ / kevalāsaḥ¹
Accusativeकेवलम्
kevalam
केवलौ
kevalau
केवलान्
kevalān
Instrumentalकेवलेन
kevalena
केवलाभ्याम्
kevalābhyām
केवलैः / केवलेभिः¹
kevalaiḥ / kevalebhiḥ¹
Dativeकेवलाय
kevalāya
केवलाभ्याम्
kevalābhyām
केवलेभ्यः
kevalebhyaḥ
Ablativeकेवलात्
kevalāt
केवलाभ्याम्
kevalābhyām
केवलेभ्यः
kevalebhyaḥ
Genitiveकेवलस्य
kevalasya
केवलयोः
kevalayoḥ
केवलानाम्
kevalānām
Locativeकेवले
kevale
केवलयोः
kevalayoḥ
केवलेषु
kevaleṣu
Notes
  • ¹Vedic

Noun

केवल (kévala) n

  1. the doctrine of the absolute unity of spirit
  2. the highest possible knowledge
  3. Kerala

Declension

Neuter a-stem declension of केवल (kevala)
SingularDualPlural
Nominativeकेवलम्
kevalam
केवले
kevale
केवलानि / केवला¹
kevalāni / kevalā¹
Vocativeकेवल
kevala
केवले
kevale
केवलानि / केवला¹
kevalāni / kevalā¹
Accusativeकेवलम्
kevalam
केवले
kevale
केवलानि / केवला¹
kevalāni / kevalā¹
Instrumentalकेवलेन
kevalena
केवलाभ्याम्
kevalābhyām
केवलैः / केवलेभिः¹
kevalaiḥ / kevalebhiḥ¹
Dativeकेवलाय
kevalāya
केवलाभ्याम्
kevalābhyām
केवलेभ्यः
kevalebhyaḥ
Ablativeकेवलात्
kevalāt
केवलाभ्याम्
kevalābhyām
केवलेभ्यः
kevalebhyaḥ
Genitiveकेवलस्य
kevalasya
केवलयोः
kevalayoḥ
केवलानाम्
kevalānām
Locativeकेवले
kevale
केवलयोः
kevalayoḥ
केवलेषु
kevaleṣu
Notes
  • ¹Vedic

Descendants

  • Assamese: কেৱল (kewol)
  • Bengali: কেবল (kebôlô)
  • Old Gujarati: केवलउं (kevalauṃ)
  • Gujarati: કેવળ (kevaḷ)
  • Hindi: केवल (keval)
  • Kannada: ಕೇವಲ (kēvala)
  • Malayalam: കേവലം (kēvalaṃ)
  • Marathi: केवळ (kevaḷ)
  • Punjabi: ਕੇਵਲ (keval)
  • Telugu: కేవలము (kēvalamu)

References

  • Monier Williams (1899), केवल”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 309.
  • Turner, Ralph Lilley (1969–1985), kḗvala”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/9/9 9:45:10