请输入您要查询的单词:

 

单词 कृपाण
释义

कृपाण

See also: कांपणौ and कृपण

Sanskrit

Etymology

From कल्पयति (kalpáyati, he orders, apportions, cuts, trims).

Noun

कृपाण (kṛpāṇa) m

  1. sword, dagger

Declension

Masculine a-stem declension of कृपाण
Nom. sg.कृपाणः (kṛpāṇaḥ)
Gen. sg.कृपाणस्य (kṛpāṇasya)
SingularDualPlural
Nominativeकृपाणः (kṛpāṇaḥ)कृपाणौ (kṛpāṇau)कृपाणाः (kṛpāṇāḥ)
Vocativeकृपाण (kṛpāṇa)कृपाणौ (kṛpāṇau)कृपाणाः (kṛpāṇāḥ)
Accusativeकृपाणम् (kṛpāṇam)कृपाणौ (kṛpāṇau)कृपाणान् (kṛpāṇān)
Instrumentalकृपाणेन (kṛpāṇena)कृपाणाभ्याम् (kṛpāṇābhyām)कृपाणैः (kṛpāṇaiḥ)
Dativeकृपाणाय (kṛpāṇāya)कृपाणाभ्याम् (kṛpāṇābhyām)कृपाणेभ्यः (kṛpāṇebhyaḥ)
Ablativeकृपाणात् (kṛpāṇāt)कृपाणाभ्याम् (kṛpāṇābhyām)कृपाणेभ्यः (kṛpāṇebhyaḥ)
Genitiveकृपाणस्य (kṛpāṇasya)कृपाणयोः (kṛpāṇayoḥ)कृपाणानाम् (kṛpāṇānām)
Locativeकृपाणे (kṛpāṇe)कृपाणयोः (kṛpāṇayoḥ)कृपाणेषु (kṛpāṇeṣu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 3:07:48