请输入您要查询的单词:

 

单词 कृत
释义

कृत

Hindi

Etymology

Borrowed from Sanskrit कृत (kṛtá). Doublet of किया (kiyā).

Adjective

कृत (kŕt)

  1. done, completed.
    Synonyms: किया हुआ (kiyā huā), ख़त्म (xatma)

Noun

कृत (kŕt) m

  1. work, task, project.
    Synonym: काम (kām)

Declension

Declension of कृत
SingularPlural
Directकृत (kŕt)कृत (kŕt)
Obliqueकृत (kŕt)कृतों (kŕtõ)
Vocativeकृत (kŕt)कृतो (kŕto)

Sanskrit

Etymology

From Proto-Indo-Aryan *kr̥tás, from Proto-Indo-Iranian *kr̥tás (done), from Proto-Indo-European *kʷr̥-tó-s, from *kʷer- (to do, make). Cognate with Avestan 𐬐𐬆𐬭𐬆𐬙𐬀 (kərəta), Old Persian 𐎣𐎼𐎫 (k-r-t /karta/).

Pronunciation

  • (Vedic) IPA(key): /kr̩.t̪ɐ́/
  • (Classical) IPA(key): /ˈkr̩.t̪ɐ/

Participle

कृत (kṛtá)

  1. past participle of करोति (karóti); done

Adjective

कृत (kṛtá)

  1. done, made
  2. accomplished, performed
  3. prepared, made ready

Declension

Masculine a-stem declension of कृत (kṛtá)
SingularDualPlural
Nominativeकृतः
kṛtáḥ
कृतौ
kṛtaú
कृताः / कृतासः¹
kṛtā́ḥ / kṛtā́saḥ¹
Vocativeकृत
kṛ́ta
कृतौ
kṛ́tau
कृताः / कृतासः¹
kṛ́tāḥ / kṛ́tāsaḥ¹
Accusativeकृतम्
kṛtám
कृतौ
kṛtaú
कृतान्
kṛtā́n
Instrumentalकृतेन
kṛténa
कृताभ्याम्
kṛtā́bhyām
कृतैः / कृतेभिः¹
kṛtaíḥ / kṛtébhiḥ¹
Dativeकृताय
kṛtā́ya
कृताभ्याम्
kṛtā́bhyām
कृतेभ्यः
kṛtébhyaḥ
Ablativeकृतात्
kṛtā́t
कृताभ्याम्
kṛtā́bhyām
कृतेभ्यः
kṛtébhyaḥ
Genitiveकृतस्य
kṛtásya
कृतयोः
kṛtáyoḥ
कृतानाम्
kṛtā́nām
Locativeकृते
kṛté
कृतयोः
kṛtáyoḥ
कृतेषु
kṛtéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कृता (kṛtā́)
SingularDualPlural
Nominativeकृता
kṛtā́
कृते
kṛté
कृताः
kṛtā́ḥ
Vocativeकृते
kṛ́te
कृते
kṛ́te
कृताः
kṛ́tāḥ
Accusativeकृताम्
kṛtā́m
कृते
kṛté
कृताः
kṛtā́ḥ
Instrumentalकृतया / कृता¹
kṛtáyā / kṛtā́¹
कृताभ्याम्
kṛtā́bhyām
कृताभिः
kṛtā́bhiḥ
Dativeकृतायै
kṛtā́yai
कृताभ्याम्
kṛtā́bhyām
कृताभ्यः
kṛtā́bhyaḥ
Ablativeकृतायाः
kṛtā́yāḥ
कृताभ्याम्
kṛtā́bhyām
कृताभ्यः
kṛtā́bhyaḥ
Genitiveकृतायाः
kṛtā́yāḥ
कृतयोः
kṛtáyoḥ
कृतानाम्
kṛtā́nām
Locativeकृतायाम्
kṛtā́yām
कृतयोः
kṛtáyoḥ
कृतासु
kṛtā́su
Notes
  • ¹Vedic
Neuter a-stem declension of कृत (kṛtá)
SingularDualPlural
Nominativeकृतम्
kṛtám
कृते
kṛté
कृतानि / कृता¹
kṛtā́ni / kṛtā́¹
Vocativeकृत
kṛ́ta
कृते
kṛ́te
कृतानि / कृता¹
kṛ́tāni / kṛ́tā¹
Accusativeकृतम्
kṛtám
कृते
kṛté
कृतानि / कृता¹
kṛtā́ni / kṛtā́¹
Instrumentalकृतेन
kṛténa
कृताभ्याम्
kṛtā́bhyām
कृतैः / कृतेभिः¹
kṛtaíḥ / kṛtébhiḥ¹
Dativeकृताय
kṛtā́ya
कृताभ्याम्
kṛtā́bhyām
कृतेभ्यः
kṛtébhyaḥ
Ablativeकृतात्
kṛtā́t
कृताभ्याम्
kṛtā́bhyām
कृतेभ्यः
kṛtébhyaḥ
Genitiveकृतस्य
kṛtásya
कृतयोः
kṛtáyoḥ
कृतानाम्
kṛtā́nām
Locativeकृते
kṛté
कृतयोः
kṛtáyoḥ
कृतेषु
kṛtéṣu
Notes
  • ¹Vedic

Noun

कृत (kṛtá) n

  1. work, deed, action

Declension

Neuter a-stem declension of कृत (kṛtá)
SingularDualPlural
Nominativeकृतम्
kṛtám
कृते
kṛté
कृतानि / कृता¹
kṛtā́ni / kṛtā́¹
Vocativeकृत
kṛ́ta
कृते
kṛ́te
कृतानि / कृता¹
kṛ́tāni / kṛ́tā¹
Accusativeकृतम्
kṛtám
कृते
kṛté
कृतानि / कृता¹
kṛtā́ni / kṛtā́¹
Instrumentalकृतेन
kṛténa
कृताभ्याम्
kṛtā́bhyām
कृतैः / कृतेभिः¹
kṛtaíḥ / kṛtébhiḥ¹
Dativeकृताय
kṛtā́ya
कृताभ्याम्
kṛtā́bhyām
कृतेभ्यः
kṛtébhyaḥ
Ablativeकृतात्
kṛtā́t
कृताभ्याम्
kṛtā́bhyām
कृतेभ्यः
kṛtébhyaḥ
Genitiveकृतस्य
kṛtásya
कृतयोः
kṛtáyoḥ
कृतानाम्
kṛtā́nām
Locativeकृते
kṛté
कृतयोः
kṛtáyoḥ
कृतेषु
kṛtéṣu
Notes
  • ¹Vedic

Borrowed terms

  • Hindi: कृत (kŕt)
  • Telugu: కృతము (kr̥tamu)

Descendants

  • Ardhamagadhi Prakrit: 𑀓𑀟 (kaḍa)
  • Dardic: *kṛtá
    • Chilisso: [script needed] (kiryah)
    • Kalami: [script needed] (kir)
    • Indus Kohistani: [script needed] (kir)
    • Kohistani Shina: [script needed] (kiria)
    • Torwali: [script needed] ()
    • Wotapuri-Katarqalai: [script needed] (kir)
  • Helu:
    • Dhivehi: ކުޅަ (kuḷa)
    • Sinhalese: කළා (kaḷā)
  • Magadhi Prakrit: 𑀓𑀺𑀤 (kida), 𑀓𑀺𑀅 (kia)
    • Oriya: କିଆ (kia)
  • Maharastri Prakrit: 𑀓𑀅 (kaä)
  • Pali: kata, kaṭa (in compounds)
  • Sauraseni Prakrit: 𑀓𑀺𑀤 (kida), 𑀓𑀺𑀅 (kia)
    • Hindi: किया (kiyā)
    • Kumaoni: कयो (kayo)
    • Punjabi: ਕਿਆਂ (kiā̃)

References

  • Monier Williams (1899), कृत”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 301.
  • Turner, Ralph Lilley (1969–1985), karṓti (2814)”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 23:31:57