请输入您要查询的单词:

 

单词 कूट
释义

कूट

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /kuːʈ/

Etymology 1

Learned borrowing from Sanskrit कूट (kū́ṭa).

Adjective

कूट (kūṭ) (indeclinable, Urdu spelling کوٹ)

  1. false, untrue, deceitful, tricky, corrupt

Noun

कूट (kūṭ) m (Urdu spelling کوٹ)

  1. a peak, summit
  2. a heap (as of grain)
  3. a puzzling question, enigma
  4. a verse of obscure meaning
  5. a concerted scheme or plot
  6. a trap, snare
  7. a horn
Declension

Etymology 2

Phono-semantic matching of English code.

Noun

कूट (kūṭ) m (Urdu spelling کوٹ)

  1. (neologism) a code
Declension
Derived terms
  • कूटशब्द (kūṭśabd, password)

Etymology 3

Inherited from Sauraseni Prakrit 𑀓𑀼𑀝𑁆𑀞 (kuṭṭha), from Sanskrit कुष्ठ (kuṣṭha). Doublet of कुष्ठ (kuṣṭh).

Noun

कूट (kūṭ) f (Urdu spelling کوٹ)

  1. Alternative form of कुट (kuṭ, Costus speciosus)
Declension

Etymology 4

Derived from the verb कूटना (kūṭnā).

Noun

कूट (kūṭ) f (Urdu spelling کوٹ)

  1. hitting, beating
Declension

Etymology 5

Derived from कुटी (kuṭī).

Noun

कूट (kūṭ) f (Urdu spelling کوٹ)

  1. a hut, shed
Declension

References

  • Dāsa, Śyāmasundara (1965–1975), कूट”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha
  • McGregor, Ronald Stuart (1993), कूट”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Pali

Alternative forms

Noun

कूट n

  1. Devanagari script form of kūṭa (trap)
  2. Devanagari script form of kūṭa (hammer)

Declension

Noun

कूट m or n

  1. Devanagari script form of kūṭa (top)
  2. Devanagari script form of kūṭa (heap)

Declension

As a neuter noun, the nominative, vocative and accusative are declined differently:

Adjective

कूट

  1. Devanagari script form of kūṭa (dehorned)

Declension


Sanskrit

Alternative scripts

Etymology 1

Probably borrowed from the Proto-Dravidian language.[1]

Pronunciation

  • (Vedic) IPA(key): /kúː.ʈɐ/
  • (Classical) IPA(key): /ˈkuː.ʈɐ/

Adjective

कूट (kū́ṭa)

  1. the highest, most excellent, first (derived from the sense "peak")
  2. false, untrue, deceitful, tricky, corrupt
Declension
Masculine a-stem declension of कूट (kū́ṭa)
SingularDualPlural
Nominativeकूटः
kū́ṭaḥ
कूटौ
kū́ṭau
कूटाः / कूटासः¹
kū́ṭāḥ / kū́ṭāsaḥ¹
Vocativeकूट
kū́ṭa
कूटौ
kū́ṭau
कूटाः / कूटासः¹
kū́ṭāḥ / kū́ṭāsaḥ¹
Accusativeकूटम्
kū́ṭam
कूटौ
kū́ṭau
कूटान्
kū́ṭān
Instrumentalकूटेन
kū́ṭena
कूटाभ्याम्
kū́ṭābhyām
कूटैः / कूटेभिः¹
kū́ṭaiḥ / kū́ṭebhiḥ¹
Dativeकूटाय
kū́ṭāya
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Ablativeकूटात्
kū́ṭāt
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Genitiveकूटस्य
kū́ṭasya
कूटयोः
kū́ṭayoḥ
कूटानाम्
kū́ṭānām
Locativeकूटे
kū́ṭe
कूटयोः
kū́ṭayoḥ
कूटेषु
kū́ṭeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कूटा (kū́ṭā)
SingularDualPlural
Nominativeकूटा
kū́ṭā
कूटे
kū́ṭe
कूटाः
kū́ṭāḥ
Vocativeकूटे
kū́ṭe
कूटे
kū́ṭe
कूटाः
kū́ṭāḥ
Accusativeकूटाम्
kū́ṭām
कूटे
kū́ṭe
कूटाः
kū́ṭāḥ
Instrumentalकूटया / कूटा¹
kū́ṭayā / kū́ṭā¹
कूटाभ्याम्
kū́ṭābhyām
कूटाभिः
kū́ṭābhiḥ
Dativeकूटायै
kū́ṭāyai
कूटाभ्याम्
kū́ṭābhyām
कूटाभ्यः
kū́ṭābhyaḥ
Ablativeकूटायाः
kū́ṭāyāḥ
कूटाभ्याम्
kū́ṭābhyām
कूटाभ्यः
kū́ṭābhyaḥ
Genitiveकूटायाः
kū́ṭāyāḥ
कूटयोः
kū́ṭayoḥ
कूटानाम्
kū́ṭānām
Locativeकूटायाम्
kū́ṭāyām
कूटयोः
kū́ṭayoḥ
कूटासु
kū́ṭāsu
Notes
  • ¹Vedic
Neuter a-stem declension of कूट (kū́ṭa)
SingularDualPlural
Nominativeकूटम्
kū́ṭam
कूटे
kū́ṭe
कूटानि / कूटा¹
kū́ṭāni / kū́ṭā¹
Vocativeकूट
kū́ṭa
कूटे
kū́ṭe
कूटानि / कूटा¹
kū́ṭāni / kū́ṭā¹
Accusativeकूटम्
kū́ṭam
कूटे
kū́ṭe
कूटानि / कूटा¹
kū́ṭāni / kū́ṭā¹
Instrumentalकूटेन
kū́ṭena
कूटाभ्याम्
kū́ṭābhyām
कूटैः / कूटेभिः¹
kū́ṭaiḥ / kū́ṭebhiḥ¹
Dativeकूटाय
kū́ṭāya
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Ablativeकूटात्
kū́ṭāt
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Genitiveकूटस्य
kū́ṭasya
कूटयोः
kū́ṭayoḥ
कूटानाम्
kū́ṭānām
Locativeकूटे
kū́ṭe
कूटयोः
kū́ṭayoḥ
कूटेषु
kū́ṭeṣu
Notes
  • ¹Vedic

Noun

कूट (kū́ṭa) m

  1. maṇḍapa (a kind of hall)
  2. a house, dwelling
  3. an ox whose horns are broken
Declension
Masculine a-stem declension of कूट (kū́ṭa)
SingularDualPlural
Nominativeकूटः
kū́ṭaḥ
कूटौ
kū́ṭau
कूटाः / कूटासः¹
kū́ṭāḥ / kū́ṭāsaḥ¹
Vocativeकूट
kū́ṭa
कूटौ
kū́ṭau
कूटाः / कूटासः¹
kū́ṭāḥ / kū́ṭāsaḥ¹
Accusativeकूटम्
kū́ṭam
कूटौ
kū́ṭau
कूटान्
kū́ṭān
Instrumentalकूटेन
kū́ṭena
कूटाभ्याम्
kū́ṭābhyām
कूटैः / कूटेभिः¹
kū́ṭaiḥ / kū́ṭebhiḥ¹
Dativeकूटाय
kū́ṭāya
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Ablativeकूटात्
kū́ṭāt
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Genitiveकूटस्य
kū́ṭasya
कूटयोः
kū́ṭayoḥ
कूटानाम्
kū́ṭānām
Locativeकूटे
kū́ṭe
कूटयोः
kū́ṭayoḥ
कूटेषु
kū́ṭeṣu
Notes
  • ¹Vedic

Noun

कूट (kū́ṭa) n

  1. the bone of the forehead with its projections or prominences, horn
  2. a kind of vessel or implement
  3. counterfeited objects (of a merchant)
Declension
Neuter a-stem declension of कूट (kū́ṭa)
SingularDualPlural
Nominativeकूटम्
kū́ṭam
कूटे
kū́ṭe
कूटानि / कूटा¹
kū́ṭāni / kū́ṭā¹
Vocativeकूट
kū́ṭa
कूटे
kū́ṭe
कूटानि / कूटा¹
kū́ṭāni / kū́ṭā¹
Accusativeकूटम्
kū́ṭam
कूटे
kū́ṭe
कूटानि / कूटा¹
kū́ṭāni / kū́ṭā¹
Instrumentalकूटेन
kū́ṭena
कूटाभ्याम्
kū́ṭābhyām
कूटैः / कूटेभिः¹
kū́ṭaiḥ / kū́ṭebhiḥ¹
Dativeकूटाय
kū́ṭāya
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Ablativeकूटात्
kū́ṭāt
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Genitiveकूटस्य
kū́ṭasya
कूटयोः
kū́ṭayoḥ
कूटानाम्
kū́ṭānām
Locativeकूटे
kū́ṭe
कूटयोः
kū́ṭayoḥ
कूटेषु
kū́ṭeṣu
Notes
  • ¹Vedic

Noun

कूट (kū́ṭa) m or n

  1. any prominence or projection
  2. peak, summit
  3. a heap, multitude
  4. part of a plough, ploughshare, body of a plough
  5. an iron mallet
  6. a trap for catching deer, concealed weapon
  7. illusion, fraud, trick, untruth, falsehood
  8. a puzzling question, enigma
Declension
Masculine a-stem declension of कूट (kū́ṭa)
SingularDualPlural
Nominativeकूटः
kū́ṭaḥ
कूटौ
kū́ṭau
कूटाः / कूटासः¹
kū́ṭāḥ / kū́ṭāsaḥ¹
Vocativeकूट
kū́ṭa
कूटौ
kū́ṭau
कूटाः / कूटासः¹
kū́ṭāḥ / kū́ṭāsaḥ¹
Accusativeकूटम्
kū́ṭam
कूटौ
kū́ṭau
कूटान्
kū́ṭān
Instrumentalकूटेन
kū́ṭena
कूटाभ्याम्
kū́ṭābhyām
कूटैः / कूटेभिः¹
kū́ṭaiḥ / kū́ṭebhiḥ¹
Dativeकूटाय
kū́ṭāya
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Ablativeकूटात्
kū́ṭāt
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Genitiveकूटस्य
kū́ṭasya
कूटयोः
kū́ṭayoḥ
कूटानाम्
kū́ṭānām
Locativeकूटे
kū́ṭe
कूटयोः
kū́ṭayoḥ
कूटेषु
kū́ṭeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of कूट (kū́ṭa)
SingularDualPlural
Nominativeकूटम्
kū́ṭam
कूटे
kū́ṭe
कूटानि / कूटा¹
kū́ṭāni / kū́ṭā¹
Vocativeकूट
kū́ṭa
कूटे
kū́ṭe
कूटानि / कूटा¹
kū́ṭāni / kū́ṭā¹
Accusativeकूटम्
kū́ṭam
कूटे
kū́ṭe
कूटानि / कूटा¹
kū́ṭāni / kū́ṭā¹
Instrumentalकूटेन
kū́ṭena
कूटाभ्याम्
kū́ṭābhyām
कूटैः / कूटेभिः¹
kū́ṭaiḥ / kū́ṭebhiḥ¹
Dativeकूटाय
kū́ṭāya
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Ablativeकूटात्
kū́ṭāt
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Genitiveकूटस्य
kū́ṭasya
कूटयोः
kū́ṭayoḥ
कूटानाम्
kū́ṭānām
Locativeकूटे
kū́ṭe
कूटयोः
kū́ṭayoḥ
कूटेषु
kū́ṭeṣu
Notes
  • ¹Vedic

Proper noun

कूट (kū́ṭa) m

  1. a mystical name of the letter kṣa
  2. name of a particular constellation
  3. name of a subdivision of graha-yuddha
  4. name of the sage Agastya
  5. name of an enemy of Vishnu
Declension
Masculine a-stem declension of कूट (kū́ṭa)
SingularDualPlural
Nominativeकूटः
kū́ṭaḥ
कूटौ
kū́ṭau
कूटाः / कूटासः¹
kū́ṭāḥ / kū́ṭāsaḥ¹
Vocativeकूट
kū́ṭa
कूटौ
kū́ṭau
कूटाः / कूटासः¹
kū́ṭāḥ / kū́ṭāsaḥ¹
Accusativeकूटम्
kū́ṭam
कूटौ
kū́ṭau
कूटान्
kū́ṭān
Instrumentalकूटेन
kū́ṭena
कूटाभ्याम्
kū́ṭābhyām
कूटैः / कूटेभिः¹
kū́ṭaiḥ / kū́ṭebhiḥ¹
Dativeकूटाय
kū́ṭāya
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Ablativeकूटात्
kū́ṭāt
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Genitiveकूटस्य
kū́ṭasya
कूटयोः
kū́ṭayoḥ
कूटानाम्
kū́ṭānām
Locativeकूटे
kū́ṭe
कूटयोः
kū́ṭayoḥ
कूटेषु
kū́ṭeṣu
Notes
  • ¹Vedic

Etymology 2

Phono-semantic matching of English code. It is also possible that this word was used in that sense in Hindi first, and then it started being used in Sanskrit, with influence from it.

Pronunciation

  • (Classical) IPA(key): /ˈkuː.ʈɐ/

Noun

कूट (kūṭa) m or n

  1. (neologism) a code
Declension
Masculine a-stem declension of कूट (kūṭa)
SingularDualPlural
Nominativeकूटः
kūṭaḥ
कूटौ
kūṭau
कूटाः
kūṭāḥ
Vocativeकूट
kūṭa
कूटौ
kūṭau
कूटाः
kūṭāḥ
Accusativeकूटम्
kūṭam
कूटौ
kūṭau
कूटान्
kūṭān
Instrumentalकूटेन
kūṭena
कूटाभ्याम्
kūṭābhyām
कूटैः
kūṭaiḥ
Dativeकूटाय
kūṭāya
कूटाभ्याम्
kūṭābhyām
कूटेभ्यः
kūṭebhyaḥ
Ablativeकूटात्
kūṭāt
कूटाभ्याम्
kūṭābhyām
कूटेभ्यः
kūṭebhyaḥ
Genitiveकूटस्य
kūṭasya
कूटयोः
kūṭayoḥ
कूटानाम्
kūṭānām
Locativeकूटे
kūṭe
कूटयोः
kūṭayoḥ
कूटेषु
kūṭeṣu
Neuter a-stem declension of कूट (kūṭa)
SingularDualPlural
Nominativeकूटम्
kūṭam
कूटे
kūṭe
कूटानि
kūṭāni
Vocativeकूट
kūṭa
कूटे
kūṭe
कूटानि
kūṭāni
Accusativeकूटम्
kūṭam
कूटे
kūṭe
कूटानि
kūṭāni
Instrumentalकूटेन
kūṭena
कूटाभ्याम्
kūṭābhyām
कूटैः
kūṭaiḥ
Dativeकूटाय
kūṭāya
कूटाभ्याम्
kūṭābhyām
कूटेभ्यः
kūṭebhyaḥ
Ablativeकूटात्
kūṭāt
कूटाभ्याम्
kūṭābhyām
कूटेभ्यः
kūṭebhyaḥ
Genitiveकूटस्य
kūṭasya
कूटयोः
kūṭayoḥ
कूटानाम्
kūṭānām
Locativeकूटे
kūṭe
कूटयोः
kūṭayoḥ
कूटेषु
kūṭeṣu
Derived terms
  • कूटशब्द (kūṭaśabda, password)

References

  1. Turner, Ralph Lilley (1969–1985), kūṭa”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Further reading

  • Monier Williams (1899), कूट”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 299, column 2.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/3 17:40:08