请输入您要查询的单词:

 

单词 कुलत्थक
释义

कुलत्थक

Sanskrit

Alternative scripts

Etymology

From कुलत्थ (kulattha) + -क (-ka).

Pronunciation

  • (Vedic) IPA(key): /ku.lɐt.tʰɐ.kɐ/, [ku.lɐt̚.tʰɐ.kɐ]
  • (Classical) IPA(key): /kuˈl̪ɐt̪.t̪ʰɐ.kɐ/, [kuˈl̪ɐt̪̚.t̪ʰɐ.kɐ]

Noun

कुलत्थक (kulatthaka) n (feminine कुलत्थिका)

  1. Kulthi, the horse gram (Macrotyloma uniflorum) (a type of bean eaten in South Asia)

Declension

Neuter a-stem declension of कुलत्थक (kulatthaka)
SingularDualPlural
Nominativeकुलत्थकम्
kulatthakam
कुलत्थके
kulatthake
कुलत्थकानि / कुलत्थका¹
kulatthakāni / kulatthakā¹
Vocativeकुलत्थक
kulatthaka
कुलत्थके
kulatthake
कुलत्थकानि / कुलत्थका¹
kulatthakāni / kulatthakā¹
Accusativeकुलत्थकम्
kulatthakam
कुलत्थके
kulatthake
कुलत्थकानि / कुलत्थका¹
kulatthakāni / kulatthakā¹
Instrumentalकुलत्थकेन
kulatthakena
कुलत्थकाभ्याम्
kulatthakābhyām
कुलत्थकैः / कुलत्थकेभिः¹
kulatthakaiḥ / kulatthakebhiḥ¹
Dativeकुलत्थकाय
kulatthakāya
कुलत्थकाभ्याम्
kulatthakābhyām
कुलत्थकेभ्यः
kulatthakebhyaḥ
Ablativeकुलत्थकात्
kulatthakāt
कुलत्थकाभ्याम्
kulatthakābhyām
कुलत्थकेभ्यः
kulatthakebhyaḥ
Genitiveकुलत्थकस्य
kulatthakasya
कुलत्थकयोः
kulatthakayoḥ
कुलत्थकानाम्
kulatthakānām
Locativeकुलत्थके
kulatthake
कुलत्थकयोः
kulatthakayoḥ
कुलत्थकेषु
kulatthakeṣu
Notes
  • ¹Vedic

Further reading

  • Hellwig, Oliver (2010-2023), kulatthaka”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 10:54:18