请输入您要查询的单词:

 

单词 कुपित
释义

कुपित

See also: कपोत

Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /ku.pi.tɐ/
  • (Classical) IPA(key): /ˈku.pi.t̪ɐ/

Adjective

कुपित (kupita)

  1. irritated; angry
  2. incensed; provoked; offended
  3. wrathful

Declension

Masculine a-stem declension of कुपित (kupita)
SingularDualPlural
Nominativeकुपितः
kupitaḥ
कुपितौ
kupitau
कुपिताः / कुपितासः¹
kupitāḥ / kupitāsaḥ¹
Vocativeकुपित
kupita
कुपितौ
kupitau
कुपिताः / कुपितासः¹
kupitāḥ / kupitāsaḥ¹
Accusativeकुपितम्
kupitam
कुपितौ
kupitau
कुपितान्
kupitān
Instrumentalकुपितेन
kupitena
कुपिताभ्याम्
kupitābhyām
कुपितैः / कुपितेभिः¹
kupitaiḥ / kupitebhiḥ¹
Dativeकुपिताय
kupitāya
कुपिताभ्याम्
kupitābhyām
कुपितेभ्यः
kupitebhyaḥ
Ablativeकुपितात्
kupitāt
कुपिताभ्याम्
kupitābhyām
कुपितेभ्यः
kupitebhyaḥ
Genitiveकुपितस्य
kupitasya
कुपितयोः
kupitayoḥ
कुपितानाम्
kupitānām
Locativeकुपिते
kupite
कुपितयोः
kupitayoḥ
कुपितेषु
kupiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कुपिता (kupitā)
SingularDualPlural
Nominativeकुपिता
kupitā
कुपिते
kupite
कुपिताः
kupitāḥ
Vocativeकुपिते
kupite
कुपिते
kupite
कुपिताः
kupitāḥ
Accusativeकुपिताम्
kupitām
कुपिते
kupite
कुपिताः
kupitāḥ
Instrumentalकुपितया / कुपिता¹
kupitayā / kupitā¹
कुपिताभ्याम्
kupitābhyām
कुपिताभिः
kupitābhiḥ
Dativeकुपितायै
kupitāyai
कुपिताभ्याम्
kupitābhyām
कुपिताभ्यः
kupitābhyaḥ
Ablativeकुपितायाः
kupitāyāḥ
कुपिताभ्याम्
kupitābhyām
कुपिताभ्यः
kupitābhyaḥ
Genitiveकुपितायाः
kupitāyāḥ
कुपितयोः
kupitayoḥ
कुपितानाम्
kupitānām
Locativeकुपितायाम्
kupitāyām
कुपितयोः
kupitayoḥ
कुपितासु
kupitāsu
Notes
  • ¹Vedic
Neuter a-stem declension of कुपित (kupita)
SingularDualPlural
Nominativeकुपितम्
kupitam
कुपिते
kupite
कुपितानि / कुपिता¹
kupitāni / kupitā¹
Vocativeकुपित
kupita
कुपिते
kupite
कुपितानि / कुपिता¹
kupitāni / kupitā¹
Accusativeकुपितम्
kupitam
कुपिते
kupite
कुपितानि / कुपिता¹
kupitāni / kupitā¹
Instrumentalकुपितेन
kupitena
कुपिताभ्याम्
kupitābhyām
कुपितैः / कुपितेभिः¹
kupitaiḥ / kupitebhiḥ¹
Dativeकुपिताय
kupitāya
कुपिताभ्याम्
kupitābhyām
कुपितेभ्यः
kupitebhyaḥ
Ablativeकुपितात्
kupitāt
कुपिताभ्याम्
kupitābhyām
कुपितेभ्यः
kupitebhyaḥ
Genitiveकुपितस्य
kupitasya
कुपितयोः
kupitayoḥ
कुपितानाम्
kupitānām
Locativeकुपिते
kupite
कुपितयोः
kupitayoḥ
कुपितेषु
kupiteṣu
Notes
  • ¹Vedic

Synonyms

  • क्रोधित (krodhita)
  • क्रुद्ध (kruddha)

Descendants

  • Pali: kupita
  • Telugu: కుపితము (kupitamu)

References

  • Monier Williams (1899), कुपित”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 291.
  • Apte, Vaman Shivram (1890), कुपित”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/20 20:19:48