请输入您要查询的单词:

 

单词 कुज
释义

कुज

See also: काजू and कुंजी

Sanskrit

Etymology

From कु (ku, the earth) + (ja, born or descended from, produced or caused by; a son of).

Noun

कुज (ku-ja) m

  1. "born from the earth", i.e. a tree
  2. "the son of the earth", name of the planet Mars
  3. of the दैत्य नरक (daitya naraka) (conquered by Krishna)

Declension

Masculine a-stem declension of कुज
Nom. sg.कुजः (kujaḥ)
Gen. sg.कुजस्य (kujasya)
SingularDualPlural
Nominativeकुजः (kujaḥ)कुजौ (kujau)कुजाः (kujāḥ)
Vocativeकुज (kuja)कुजौ (kujau)कुजाः (kujāḥ)
Accusativeकुजम् (kujam)कुजौ (kujau)कुजान् (kujān)
Instrumentalकुजेन (kujena)कुजाभ्याम् (kujābhyām)कुजैः (kujaiḥ)
Dativeकुजाय (kujāya)कुजाभ्याम् (kujābhyām)कुजेभ्यः (kujebhyaḥ)
Ablativeकुजात् (kujāt)कुजाभ्याम् (kujābhyām)कुजेभ्यः (kujebhyaḥ)
Genitiveकुजस्य (kujasya)कुजयोः (kujayoḥ)कुजानाम् (kujānām)
Locativeकुजे (kuje)कुजयोः (kujayoḥ)कुजेषु (kujeṣu)

Noun

कुज (ku-ja) n

  1. the horizon

Declension

Neuter a-stem declension of कुज
Nom. sg.कुजम् (kujam)
Gen. sg.कुजस्य (kujasya)
SingularDualPlural
Nominativeकुजम् (kujam)कुजे (kuje)कुजानि (kujāni)
Vocativeकुज (kuja)कुजे (kuje)कुजानि (kujāni)
Accusativeकुजम् (kujam)कुजे (kuje)कुजानि (kujāni)
Instrumentalकुजेन (kujena)कुजाभ्याम् (kujābhyām)कुजैः (kujaiḥ)
Dativeकुजाय (kujāya)कुजाभ्याम् (kujābhyām)कुजेभ्यः (kujebhyaḥ)
Ablativeकुजात् (kujāt)कुजाभ्याम् (kujābhyām)कुजेभ्यः (kujebhyaḥ)
Genitiveकुजस्य (kujasya)कुजयोः (kujayoḥ)कुजानाम् (kujānām)
Locativeकुजे (kuje)कुजयोः (kujayoḥ)कुजेषु (kujeṣu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 23:45:27