请输入您要查询的单词:

 

单词 कुख्याति
释义

कुख्याति

Hindi

Etymology

From Sanskrit कुख्याति (kukhyāti).

Pronunciation

  • IPA(key): /kʊkʰ.jɑː.t̪iː/

Noun

कुख्याति (kukhyāti) f

  1. infamy, ill-repute, notoriety
    Synonym: बदनामी (badnāmī)

Derived terms

  • कुख्यात (kukhyāt)

References

  • McGregor, Ronald Stuart (1993), कुख्याति”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Sanskrit

Etymology

From कु- (ku-, bad) + ख्याति (khyāti, renown, repute).

Pronunciation

  • (Vedic) IPA(key): /kukʰ.jɑː.t̪i/
  • (Classical) IPA(key): /kukʰˈjɑː.t̪i/

Noun

कुख्याति (kukhyāti) f

  1. ill-repute, infamy

Declension

Feminine i-stem declension of कुख्याति (kukhyāti)
SingularDualPlural
Nominativeकुख्यातिः
kukhyātiḥ
कुख्याती
kukhyātī
कुख्यातयः
kukhyātayaḥ
Vocativeकुख्याते
kukhyāte
कुख्याती
kukhyātī
कुख्यातयः
kukhyātayaḥ
Accusativeकुख्यातिम्
kukhyātim
कुख्याती
kukhyātī
कुख्यातीः
kukhyātīḥ
Instrumentalकुख्यात्या
kukhyātyā
कुख्यातिभ्याम्
kukhyātibhyām
कुख्यातिभिः
kukhyātibhiḥ
Dativeकुख्यातये / कुख्यात्ये¹ / कुख्यात्यै²
kukhyātaye / kukhyātye¹ / kukhyātyai²
कुख्यातिभ्याम्
kukhyātibhyām
कुख्यातिभ्यः
kukhyātibhyaḥ
Ablativeकुख्यातेः / कुख्यात्याः²
kukhyāteḥ / kukhyātyāḥ²
कुख्यातिभ्याम्
kukhyātibhyām
कुख्यातिभ्यः
kukhyātibhyaḥ
Genitiveकुख्यातेः / कुख्यात्याः²
kukhyāteḥ / kukhyātyāḥ²
कुख्यात्योः
kukhyātyoḥ
कुख्यातीनाम्
kukhyātīnām
Locativeकुख्यातौ / कुख्यात्याम्²
kukhyātau / kukhyātyām²
कुख्यात्योः
kukhyātyoḥ
कुख्यातिषु
kukhyātiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

References

  • Monier Williams (1899), कुख्याति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 285.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 6:00:43