请输入您要查询的单词:

 

单词 कुक्कुटी
释义

कुक्कुटी

Hindi

Etymology

Learned borrowing from Classical Sanskrit कुक्कुटी (kukkuṭī). By surface analysis, कुक्कुट (kukkuṭ) + -ई ().

Pronunciation

  • (Delhi Hindi) IPA(key): /kʊk.kʊ.ʈiː/, [kʊk̚.kʊ.ʈiː]

Noun

कुक्कुटी (kukkuṭī) f

  1. female equivalent of कुक्कुट (kukkuṭ): hen (female chicken)
    Synonyms: मुर्ग़ी (murġī), कुकड़ी (kukṛī)
    • 1977, ज्ञानचंद जैन, निगंठ ज्ञातपुत्त: श्रमण भगवान महावीर की जीवनी, page 97:
      कुक्कुटी के अंडे के बराबर ३२ कौर का आहार पूर्ण आहार माना जाता था []
      kukkuṭī ke aṇḍe ke barābar 32 kaur kā āhār pūrṇ āhār mānā jātā thā []
      A meal of 32 mouthfuls of the size of a hen’s egg was considered a complete diet.

Declension

Further reading

  • Platts, John T. (1884), कुक्कुटी”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co., page 839
  • McGregor, Ronald Stuart (1993), कुक्कुटी”, in The Oxford Hindi-English Dictionary, London: Oxford University Press, page 202

Sanskrit

Alternative scripts

Etymology

From कुक्कुट (kukkuṭa) + -ई ().

Pronunciation

  • (Classical) IPA(key): /ˈkuk.ku.ʈiː/, [ˈkuk̚.ku.ʈiː]

Noun

कुक्कुटी (kukkuṭī) f (Classical Sanskrit)

  1. female equivalent of कुक्कुट (kukkuṭa): hen (female chicken)
    • 550 CE, Varāhamihira, Bṛhat Saṃhitā
    • 2004, Bhāratī - Volume 55, Saṃskrṛtapracārapariṣad Rājasthānam, page 11:
      मार्जारी कुक्कुट्या उपरि आक्रमितुमुद्यतैवासीत् तदैव कुक्कुटोऽवदत्- मातृभगिनि समा त्वं, मम कथनं शृणु- अधुना त्वमेनां त्यज।
      mārjārī kukkuṭyā upari ākramitumudyataivāsīt tadaiva kukkuṭoʼvadat- mātṛbhagini samā tvaṃ, mama kathanaṃ śṛṇu- adhunā tvamenāṃ tyaja.
      Just as the cat was ready to attack over the hen, the cock said- you are like my mother's sister, listen to me- leave her for now.

Declension

Feminine ī-stem declension of कुक्कुटी (kukkuṭī)
SingularDualPlural
Nominativeकुक्कुटी
kukkuṭī
कुक्कुट्यौ / कुक्कुटी¹
kukkuṭyau / kukkuṭī¹
कुक्कुट्यः / कुक्कुटीः¹
kukkuṭyaḥ / kukkuṭīḥ¹
Vocativeकुक्कुटि
kukkuṭi
कुक्कुट्यौ / कुक्कुटी¹
kukkuṭyau / kukkuṭī¹
कुक्कुट्यः / कुक्कुटीः¹
kukkuṭyaḥ / kukkuṭīḥ¹
Accusativeकुक्कुटीम्
kukkuṭīm
कुक्कुट्यौ / कुक्कुटी¹
kukkuṭyau / kukkuṭī¹
कुक्कुटीः
kukkuṭīḥ
Instrumentalकुक्कुट्या
kukkuṭyā
कुक्कुटीभ्याम्
kukkuṭībhyām
कुक्कुटीभिः
kukkuṭībhiḥ
Dativeकुक्कुट्यै
kukkuṭyai
कुक्कुटीभ्याम्
kukkuṭībhyām
कुक्कुटीभ्यः
kukkuṭībhyaḥ
Ablativeकुक्कुट्याः
kukkuṭyāḥ
कुक्कुटीभ्याम्
kukkuṭībhyām
कुक्कुटीभ्यः
kukkuṭībhyaḥ
Genitiveकुक्कुट्याः
kukkuṭyāḥ
कुक्कुट्योः
kukkuṭyoḥ
कुक्कुटीनाम्
kukkuṭīnām
Locativeकुक्कुट्याम्
kukkuṭyām
कुक्कुट्योः
kukkuṭyoḥ
कुक्कुटीषु
kukkuṭīṣu
Notes
  • ¹Vedic

Descendants

  • Pali: kukkuṭī
  • Prakrit: 𑀓𑀼𑀓𑁆𑀓𑀼𑀟𑀻 (kukkuḍī) (see there for further descendants)
  • Hindi: कुक्कुटी (kukkuṭī)
  • Telugu: కుక్కుటి (kukkuṭi)

References

  • Monier Williams (1899), कुक्कुटी”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 287, column 1.
  • Apte, Vaman Shivram (1890), कुक्कुटः”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 577
  • Arthur Anthony Macdonell (1893), कुक्कुट”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 69
  • Turner, Ralph Lilley (1969–1985), kukkuṭī”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 164
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 8:32:14