请输入您要查询的单词:

 

单词 कालिय
释义

कालिय

Hindi

Etymology

Learned borrowing from Sanskrit कालिय (kāliya). Doublet of काली (kālī) and कालिया (kāliyā).

Pronunciation

  • (Delhi Hindi) IPA(key): /kɑː.lɪ.jᵊ/, [käː.l̪i.jᵊ] (formal)
  • (Delhi Hindi) IPA(key): /kɑː.lɪ.jɑː/, [käː.l̪i.jäː], /kɑː.lɪ.ɑː/, [käː.l̪ɪ.äː] (colloquial)

Adjective

कालिय (kāliya) (indeclinable)

  1. (rare, formal) relating to time

Proper noun

कालिय (kāliya) m

  1. Kaliya (a poisonous Nāga inhabiting the Yamuna, who was slain by Krishna)
  2. the Kali Yuga (the last and worst of the four yugas or ages, the present age, age of vice)

Declension

Further reading

  • Dāsa, Śyāmasundara (1965–1975), कालिय”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha

Sanskrit

Alternative scripts

Etymology

From काल (kāla, time, blackness, death).

Pronunciation

  • (Vedic) IPA(key): /kɑː.li.jɐ/
  • (Classical) IPA(key): /ˈkɑː.l̪i.jɐ/

Adjective

कालिय (kāliya)

  1. relating to time

Declension

Masculine a-stem declension of कालिय (kāliya)
SingularDualPlural
Nominativeकालियः
kāliyaḥ
कालियौ
kāliyau
कालियाः / कालियासः¹
kāliyāḥ / kāliyāsaḥ¹
Vocativeकालिय
kāliya
कालियौ
kāliyau
कालियाः / कालियासः¹
kāliyāḥ / kāliyāsaḥ¹
Accusativeकालियम्
kāliyam
कालियौ
kāliyau
कालियान्
kāliyān
Instrumentalकालियेन
kāliyena
कालियाभ्याम्
kāliyābhyām
कालियैः / कालियेभिः¹
kāliyaiḥ / kāliyebhiḥ¹
Dativeकालियाय
kāliyāya
कालियाभ्याम्
kāliyābhyām
कालियेभ्यः
kāliyebhyaḥ
Ablativeकालियात्
kāliyāt
कालियाभ्याम्
kāliyābhyām
कालियेभ्यः
kāliyebhyaḥ
Genitiveकालियस्य
kāliyasya
कालिययोः
kāliyayoḥ
कालियानाम्
kāliyānām
Locativeकालिये
kāliye
कालिययोः
kāliyayoḥ
कालियेषु
kāliyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कालिया (kāliyā)
SingularDualPlural
Nominativeकालिया
kāliyā
कालिये
kāliye
कालियाः
kāliyāḥ
Vocativeकालिये
kāliye
कालिये
kāliye
कालियाः
kāliyāḥ
Accusativeकालियाम्
kāliyām
कालिये
kāliye
कालियाः
kāliyāḥ
Instrumentalकालियया / कालिया¹
kāliyayā / kāliyā¹
कालियाभ्याम्
kāliyābhyām
कालियाभिः
kāliyābhiḥ
Dativeकालियायै
kāliyāyai
कालियाभ्याम्
kāliyābhyām
कालियाभ्यः
kāliyābhyaḥ
Ablativeकालियायाः
kāliyāyāḥ
कालियाभ्याम्
kāliyābhyām
कालियाभ्यः
kāliyābhyaḥ
Genitiveकालियायाः
kāliyāyāḥ
कालिययोः
kāliyayoḥ
कालियानाम्
kāliyānām
Locativeकालियायाम्
kāliyāyām
कालिययोः
kāliyayoḥ
कालियासु
kāliyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of कालिय (kāliya)
SingularDualPlural
Nominativeकालियम्
kāliyam
कालिये
kāliye
कालियानि / कालिया¹
kāliyāni / kāliyā¹
Vocativeकालिय
kāliya
कालिये
kāliye
कालियानि / कालिया¹
kāliyāni / kāliyā¹
Accusativeकालियम्
kāliyam
कालिये
kāliye
कालियानि / कालिया¹
kāliyāni / kāliyā¹
Instrumentalकालियेन
kāliyena
कालियाभ्याम्
kāliyābhyām
कालियैः / कालियेभिः¹
kāliyaiḥ / kāliyebhiḥ¹
Dativeकालियाय
kāliyāya
कालियाभ्याम्
kāliyābhyām
कालियेभ्यः
kāliyebhyaḥ
Ablativeकालियात्
kāliyāt
कालियाभ्याम्
kāliyābhyām
कालियेभ्यः
kāliyebhyaḥ
Genitiveकालियस्य
kāliyasya
कालिययोः
kāliyayoḥ
कालियानाम्
kāliyānām
Locativeकालिये
kāliye
कालिययोः
kāliyayoḥ
कालियेषु
kāliyeṣu
Notes
  • ¹Vedic

Proper noun

कालिय (kāliya) m

  1. Kaliya (a poisonous Nāga inhabiting the Yamuna, who was slain by Krishna)
  2. the Kali Yuga (the last and worst of the four yugas or ages, the present age, age of vice)

Declension

Masculine a-stem declension of कालिय (kāliya)
SingularDualPlural
Nominativeकालियः
kāliyaḥ
कालियौ
kāliyau
कालियाः / कालियासः¹
kāliyāḥ / kāliyāsaḥ¹
Vocativeकालिय
kāliya
कालियौ
kāliyau
कालियाः / कालियासः¹
kāliyāḥ / kāliyāsaḥ¹
Accusativeकालियम्
kāliyam
कालियौ
kāliyau
कालियान्
kāliyān
Instrumentalकालियेन
kāliyena
कालियाभ्याम्
kāliyābhyām
कालियैः / कालियेभिः¹
kāliyaiḥ / kāliyebhiḥ¹
Dativeकालियाय
kāliyāya
कालियाभ्याम्
kāliyābhyām
कालियेभ्यः
kāliyebhyaḥ
Ablativeकालियात्
kāliyāt
कालियाभ्याम्
kāliyābhyām
कालियेभ्यः
kāliyebhyaḥ
Genitiveकालियस्य
kāliyasya
कालिययोः
kāliyayoḥ
कालियानाम्
kāliyānām
Locativeकालिये
kāliye
कालिययोः
kāliyayoḥ
कालियेषु
kāliyeṣu
Notes
  • ¹Vedic

Further reading

  • Monier Williams (1899), कालिय”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 278, column 1.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 14:46:54