请输入您要查询的单词:

 

单词 कार्य
释义

कार्य

See also: क्रिया, क्रय, किराया, and कोरिया

Hindi

Etymology

Borrowed from Sanskrit कार्य (kārya). Doublet of काज (kāj).

Pronunciation

  • (Delhi Hindi) IPA(key): /kɑːɾ.jᵊ/, [käːɾ.jᵊ]

Noun

कार्य (kārya) m (Urdu spelling کاریہ)

  1. work, task
    हमारा कार्य आज से शुरू होगा।
    hamārā kāry āj se śurū hogā.
    Our work will start from today.
  2. action, operation
  3. business
  4. profession, job
  5. labor

Declension

References

  • Platts, John T. (1884), कार्य”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *kā́ryas (to be done), from Proto-Indo-European *kʷór-yo-s, from the root *kʷer- (to do, make). Cognate with Avestan 𐬐𐬀𐬌𐬭𐬌𐬌𐬀 (kairiia, (that which is) to be done).

Pronunciation

  • (Vedic) IPA(key): /kɑː.ɾí.jɐ/
  • (Classical) IPA(key): /ˈkɑːɾ.jɐ/

Participle

कार्य (kāryà) (metrical Vedic kāríya)

  1. future passive participle of कृ (kṛ); to be made or done, to be prepared
    • c. 1200 BCE – 1000 BCE, Atharvaveda 3.24.5:
      शतहस्त समाहर सहस्रहस्त सं किर ।
      कृतस्य कार्यस्य चेह स्फातिं समावह ॥
      śatahasta samāhara sahasrahasta saṃ kira .
      kṛtasya kāryasya ceha sphātiṃ samāvaha .
      O Hundred-handed, gather up. O Thousand-handed, pour thou forth.
      Bring hither the growth of the corn prepared and yet to be prepared.

Adjective

कार्य (kāryà) (metrical Vedic kāríya)

  1. fit to be done, proper, right

Declension

Masculine a-stem declension of कार्य (kāryà)
SingularDualPlural
Nominativeकार्यः
kāryàḥ
कार्यौ
kāryaù
कार्याः / कार्यासः¹
kāryā̀ḥ / kāryā̀saḥ¹
Vocativeकार्य
kā́rya
कार्यौ
kā́ryau
कार्याः / कार्यासः¹
kā́ryāḥ / kā́ryāsaḥ¹
Accusativeकार्यम्
kāryàm
कार्यौ
kāryaù
कार्यान्
kāryā̀n
Instrumentalकार्येण
kāryèṇa
कार्याभ्याम्
kāryā̀bhyām
कार्यैः / कार्येभिः¹
kāryaìḥ / kāryèbhiḥ¹
Dativeकार्याय
kāryā̀ya
कार्याभ्याम्
kāryā̀bhyām
कार्येभ्यः
kāryèbhyaḥ
Ablativeकार्यात्
kāryā̀t
कार्याभ्याम्
kāryā̀bhyām
कार्येभ्यः
kāryèbhyaḥ
Genitiveकार्यस्य
kāryàsya
कार्ययोः
kāryàyoḥ
कार्याणाम्
kāryā̀ṇām
Locativeकार्ये
kāryè
कार्ययोः
kāryàyoḥ
कार्येषु
kāryèṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कार्या (kāryā̀)
SingularDualPlural
Nominativeकार्या
kāryā̀
कार्ये
kāryè
कार्याः
kāryā̀ḥ
Vocativeकार्ये
kā́rye
कार्ये
kā́rye
कार्याः
kā́ryāḥ
Accusativeकार्याम्
kāryā̀m
कार्ये
kāryè
कार्याः
kāryā̀ḥ
Instrumentalकार्यया / कार्या¹
kāryàyā / kāryā̀¹
कार्याभ्याम्
kāryā̀bhyām
कार्याभिः
kāryā̀bhiḥ
Dativeकार्यायै
kāryā̀yai
कार्याभ्याम्
kāryā̀bhyām
कार्याभ्यः
kāryā̀bhyaḥ
Ablativeकार्यायाः
kāryā̀yāḥ
कार्याभ्याम्
kāryā̀bhyām
कार्याभ्यः
kāryā̀bhyaḥ
Genitiveकार्यायाः
kāryā̀yāḥ
कार्ययोः
kāryàyoḥ
कार्याणाम्
kāryā̀ṇām
Locativeकार्यायाम्
kāryā̀yām
कार्ययोः
kāryàyoḥ
कार्यासु
kāryā̀su
Notes
  • ¹Vedic
Neuter a-stem declension of कार्य (kāryà)
SingularDualPlural
Nominativeकार्यम्
kāryàm
कार्ये
kāryè
कार्याणि / कार्या¹
kāryā̀ṇi / kāryā̀¹
Vocativeकार्य
kā́rya
कार्ये
kā́rye
कार्याणि / कार्या¹
kā́ryāṇi / kā́ryā¹
Accusativeकार्यम्
kāryàm
कार्ये
kāryè
कार्याणि / कार्या¹
kāryā̀ṇi / kāryā̀¹
Instrumentalकार्येण
kāryèṇa
कार्याभ्याम्
kāryā̀bhyām
कार्यैः / कार्येभिः¹
kāryaìḥ / kāryèbhiḥ¹
Dativeकार्याय
kāryā̀ya
कार्याभ्याम्
kāryā̀bhyām
कार्येभ्यः
kāryèbhyaḥ
Ablativeकार्यात्
kāryā̀t
कार्याभ्याम्
kāryā̀bhyām
कार्येभ्यः
kāryèbhyaḥ
Genitiveकार्यस्य
kāryàsya
कार्ययोः
kāryàyoḥ
कार्याणाम्
kāryā̀ṇām
Locativeकार्ये
kāryè
कार्ययोः
kāryàyoḥ
कार्येषु
kāryèṣu
Notes
  • ¹Vedic

Noun

कार्य (kāryá) n

  1. function, act, deed
  2. work, business, enterprise
  3. end, aim, result, effect
  4. any work or business to be done

Declension

Neuter a-stem declension of कार्य (kāryá)
SingularDualPlural
Nominativeकार्यम्
kāryám
कार्ये
kāryé
कार्याणि / कार्या¹
kāryā́ṇi / kāryā́¹
Vocativeकार्य
kā́rya
कार्ये
kā́rye
कार्याणि / कार्या¹
kā́ryāṇi / kā́ryā¹
Accusativeकार्यम्
kāryám
कार्ये
kāryé
कार्याणि / कार्या¹
kāryā́ṇi / kāryā́¹
Instrumentalकार्येण
kāryéṇa
कार्याभ्याम्
kāryā́bhyām
कार्यैः / कार्येभिः¹
kāryaíḥ / kāryébhiḥ¹
Dativeकार्याय
kāryā́ya
कार्याभ्याम्
kāryā́bhyām
कार्येभ्यः
kāryébhyaḥ
Ablativeकार्यात्
kāryā́t
कार्याभ्याम्
kāryā́bhyām
कार्येभ्यः
kāryébhyaḥ
Genitiveकार्यस्य
kāryásya
कार्ययोः
kāryáyoḥ
कार्याणाम्
kāryā́ṇām
Locativeकार्ये
kāryé
कार्ययोः
kāryáyoḥ
कार्येषु
kāryéṣu
Notes
  • ¹Vedic

Descendants

  • Gandhari: 𐨐𐨪𐨁𐨩 (kariya)
  • Pali: kāriya
  • Prakrit: 𑀓𑀚𑁆𑀚 (kajja)
    • Magadhi Prakrit:
      • Bengali: কাজ (kaj)
      • Early Assamese: কায (kajo)
        • Assamese: কাজ (kaz)
    • Maharastri Prakrit:
      • Old Marathi: काज (kāja)
    • Sauraseni Prakrit:
      • Gujarati: કાજ (kāj)
      • Hindi: काज (kāj)

Borrowed terms

  • Balinese: ᬓᬭ᭄ᬬ (karya)
  • Classical Malay:
    • Malay: kerja
      • Indonesian: kerja
        • As: kerja
        • Javanese: ꦏꦼꦂꦗ (kerja)
  • Hindi: कार्य (kārya)
  • Javanese: ꦏꦂꦪ (karya)
  • Kannada: ಕಾರ್ಯ (kārya)
  • Malay: karya
    • Indonesian: karya
  • Tamil: காரியம் (kāriyam)

Further reading

  • Monier Williams (1899), कार्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 276.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/11 21:03:20