请输入您要查询的单词:

 

单词 कामभोग
释义

कामभोग

Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /kɑː.mɐ.bʱɐw.ɡɐ/
  • (Classical) IPA(key): /kɑː.mɐˈbʱoː.ɡɐ/

Etymology

From काम (kāma) + भोग (bhoga).

Noun

कामभोग (kāma·bhoga) m

  1. gratification of desires
  2. sensual gratification

Declension

Masculine a-stem declension of काम·भोग (kāma·bhoga)
SingularDualPlural
Nominativeकाम·भोगः
kāma·bhogaḥ
काम·भोगौ
kāma·bhogau
काम·भोगाः / काम·भोगासः¹
kāma·bhogāḥ / kāma·bhogāsaḥ¹
Vocativeकाम·भोग
kāma·bhoga
काम·भोगौ
kāma·bhogau
काम·भोगाः / काम·भोगासः¹
kāma·bhogāḥ / kāma·bhogāsaḥ¹
Accusativeकाम·भोगम्
kāma·bhogam
काम·भोगौ
kāma·bhogau
काम·भोगान्
kāma·bhogān
Instrumentalकाम·भोगेन
kāma·bhogena
काम·भोगाभ्याम्
kāma·bhogābhyām
काम·भोगैः / काम·भोगेभिः¹
kāma·bhogaiḥ / kāma·bhogebhiḥ¹
Dativeकाम·भोगाय
kāma·bhogāya
काम·भोगाभ्याम्
kāma·bhogābhyām
काम·भोगेभ्यः
kāma·bhogebhyaḥ
Ablativeकाम·भोगात्
kāma·bhogāt
काम·भोगाभ्याम्
kāma·bhogābhyām
काम·भोगेभ्यः
kāma·bhogebhyaḥ
Genitiveकाम·भोगस्य
kāma·bhogasya
काम·भोगयोः
kāma·bhogayoḥ
काम·भोगानाम्
kāma·bhogānām
Locativeकाम·भोगे
kāma·bhoge
काम·भोगयोः
kāma·bhogayoḥ
काम·भोगेषु
kāma·bhogeṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), कामभोग”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0272.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/11 23:26:19