请输入您要查询的单词:

 

单词 कामबिन्दु
释义

कामबिन्दु

Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /kɑː.mɐ.bin.du/
  • (Classical) IPA(key): /kɑː.mɐˈbin̪.d̪u/

Etymology

From काम (kāma) + बिन्दु (bindu).

Noun

कामबिन्दु (kāma·bindu) m

  1. a 'wish-drop', anything dropped into the fire to procure the fulfilment of a wish
  2. a drop of melted butter

Declension

Masculine u-stem declension of काम·बिन्दु (kāma·bindu)
SingularDualPlural
Nominativeकाम·बिन्दुः
kāma·binduḥ
काम·बिन्दू
kāma·bindū
काम·बिन्दवः
kāma·bindavaḥ
Vocativeकाम·बिन्दो
kāma·bindo
काम·बिन्दू
kāma·bindū
काम·बिन्दवः
kāma·bindavaḥ
Accusativeकाम·बिन्दुम्
kāma·bindum
काम·बिन्दू
kāma·bindū
काम·बिन्दून्
kāma·bindūn
Instrumentalकाम·बिन्दुना / काम·बिन्द्वा¹
kāma·bindunā / kāma·bindvā¹
काम·बिन्दुभ्याम्
kāma·bindubhyām
काम·बिन्दुभिः
kāma·bindubhiḥ
Dativeकाम·बिन्दवे / काम·बिन्द्वे²
kāma·bindave / kāma·bindve²
काम·बिन्दुभ्याम्
kāma·bindubhyām
काम·बिन्दुभ्यः
kāma·bindubhyaḥ
Ablativeकाम·बिन्दोः / काम·बिन्द्वः²
kāma·bindoḥ / kāma·bindvaḥ²
काम·बिन्दुभ्याम्
kāma·bindubhyām
काम·बिन्दुभ्यः
kāma·bindubhyaḥ
Genitiveकाम·बिन्दोः / काम·बिन्द्वः²
kāma·bindoḥ / kāma·bindvaḥ²
काम·बिन्द्वोः
kāma·bindvoḥ
काम·बिन्दूनाम्
kāma·bindūnām
Locativeकाम·बिन्दौ
kāma·bindau
काम·बिन्द्वोः
kāma·bindvoḥ
काम·बिन्दुषु
kāma·binduṣu
Notes
  • ¹Vedic
  • ²Less common

References

  • Monier Williams (1899), कामबिन्दु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0272.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 1:58:33