请输入您要查询的单词:

 

单词 कामबद्ध
释义

कामबद्ध

Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /kɑː.mɐ.bɐd.dʱɐ/, [kɑː.mɐ.bɐd̚.dʱɐ]
  • (Classical) IPA(key): /kɑː.mɐˈbɐd̪.d̪ʱɐ/, [kɑː.mɐˈbɐd̪̚.d̪ʱɐ]

Etymology

From काम (kāma) + बद्ध (baddha).

Adjective

कामबद्ध (kāma·baddha)

  1. bound by love
Declension
Masculine a-stem declension of काम·बद्ध (kāma·baddha)
SingularDualPlural
Nominativeकाम·बद्धः
kāma·baddhaḥ
काम·बद्धौ
kāma·baddhau
काम·बद्धाः / काम·बद्धासः¹
kāma·baddhāḥ / kāma·baddhāsaḥ¹
Vocativeकाम·बद्ध
kāma·baddha
काम·बद्धौ
kāma·baddhau
काम·बद्धाः / काम·बद्धासः¹
kāma·baddhāḥ / kāma·baddhāsaḥ¹
Accusativeकाम·बद्धम्
kāma·baddham
काम·बद्धौ
kāma·baddhau
काम·बद्धान्
kāma·baddhān
Instrumentalकाम·बद्धेन
kāma·baddhena
काम·बद्धाभ्याम्
kāma·baddhābhyām
काम·बद्धैः / काम·बद्धेभिः¹
kāma·baddhaiḥ / kāma·baddhebhiḥ¹
Dativeकाम·बद्धाय
kāma·baddhāya
काम·बद्धाभ्याम्
kāma·baddhābhyām
काम·बद्धेभ्यः
kāma·baddhebhyaḥ
Ablativeकाम·बद्धात्
kāma·baddhāt
काम·बद्धाभ्याम्
kāma·baddhābhyām
काम·बद्धेभ्यः
kāma·baddhebhyaḥ
Genitiveकाम·बद्धस्य
kāma·baddhasya
काम·बद्धयोः
kāma·baddhayoḥ
काम·बद्धानाम्
kāma·baddhānām
Locativeकाम·बद्धे
kāma·baddhe
काम·बद्धयोः
kāma·baddhayoḥ
काम·बद्धेषु
kāma·baddheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of काम·बद्धा (kāma·baddhā)
SingularDualPlural
Nominativeकाम·बद्धा
kāma·baddhā
काम·बद्धे
kāma·baddhe
काम·बद्धाः
kāma·baddhāḥ
Vocativeकाम·बद्धे
kāma·baddhe
काम·बद्धे
kāma·baddhe
काम·बद्धाः
kāma·baddhāḥ
Accusativeकाम·बद्धाम्
kāma·baddhām
काम·बद्धे
kāma·baddhe
काम·बद्धाः
kāma·baddhāḥ
Instrumentalकाम·बद्धया / काम·बद्धा¹
kāma·baddhayā / kāma·baddhā¹
काम·बद्धाभ्याम्
kāma·baddhābhyām
काम·बद्धाभिः
kāma·baddhābhiḥ
Dativeकाम·बद्धायै
kāma·baddhāyai
काम·बद्धाभ्याम्
kāma·baddhābhyām
काम·बद्धाभ्यः
kāma·baddhābhyaḥ
Ablativeकाम·बद्धायाः
kāma·baddhāyāḥ
काम·बद्धाभ्याम्
kāma·baddhābhyām
काम·बद्धाभ्यः
kāma·baddhābhyaḥ
Genitiveकाम·बद्धायाः
kāma·baddhāyāḥ
काम·बद्धयोः
kāma·baddhayoḥ
काम·बद्धानाम्
kāma·baddhānām
Locativeकाम·बद्धायाम्
kāma·baddhāyām
काम·बद्धयोः
kāma·baddhayoḥ
काम·बद्धासु
kāma·baddhāsu
Notes
  • ¹Vedic
Neuter a-stem declension of काम·बद्ध (kāma·baddha)
SingularDualPlural
Nominativeकाम·बद्धम्
kāma·baddham
काम·बद्धे
kāma·baddhe
काम·बद्धानि / काम·बद्धा¹
kāma·baddhāni / kāma·baddhā¹
Vocativeकाम·बद्ध
kāma·baddha
काम·बद्धे
kāma·baddhe
काम·बद्धानि / काम·बद्धा¹
kāma·baddhāni / kāma·baddhā¹
Accusativeकाम·बद्धम्
kāma·baddham
काम·बद्धे
kāma·baddhe
काम·बद्धानि / काम·बद्धा¹
kāma·baddhāni / kāma·baddhā¹
Instrumentalकाम·बद्धेन
kāma·baddhena
काम·बद्धाभ्याम्
kāma·baddhābhyām
काम·बद्धैः / काम·बद्धेभिः¹
kāma·baddhaiḥ / kāma·baddhebhiḥ¹
Dativeकाम·बद्धाय
kāma·baddhāya
काम·बद्धाभ्याम्
kāma·baddhābhyām
काम·बद्धेभ्यः
kāma·baddhebhyaḥ
Ablativeकाम·बद्धात्
kāma·baddhāt
काम·बद्धाभ्याम्
kāma·baddhābhyām
काम·बद्धेभ्यः
kāma·baddhebhyaḥ
Genitiveकाम·बद्धस्य
kāma·baddhasya
काम·बद्धयोः
kāma·baddhayoḥ
काम·बद्धानाम्
kāma·baddhānām
Locativeकाम·बद्धे
kāma·baddhe
काम·बद्धयोः
kāma·baddhayoḥ
काम·बद्धेषु
kāma·baddheṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), कामबद्ध”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0272.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/5 14:47:26