请输入您要查询的单词:

 

单词 कामद
释义

कामद

Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /kɑː.mɐ.dɐ/
  • (Classical) IPA(key): /ˈkɑː.mɐ.d̪ɐ/

Etymology

From काम (kāma) + (da).

Adjective

कामद (kāma·da)

  1. giving what is wished, granting desires
Declension
Masculine a-stem declension of काम·द (kāma·da)
SingularDualPlural
Nominativeकाम·दः
kāma·daḥ
काम·दौ
kāma·dau
काम·दाः / काम·दासः¹
kāma·dāḥ / kāma·dāsaḥ¹
Vocativeकाम·द
kāma·da
काम·दौ
kāma·dau
काम·दाः / काम·दासः¹
kāma·dāḥ / kāma·dāsaḥ¹
Accusativeकाम·दम्
kāma·dam
काम·दौ
kāma·dau
काम·दान्
kāma·dān
Instrumentalकाम·देन
kāma·dena
काम·दाभ्याम्
kāma·dābhyām
काम·दैः / काम·देभिः¹
kāma·daiḥ / kāma·debhiḥ¹
Dativeकाम·दाय
kāma·dāya
काम·दाभ्याम्
kāma·dābhyām
काम·देभ्यः
kāma·debhyaḥ
Ablativeकाम·दात्
kāma·dāt
काम·दाभ्याम्
kāma·dābhyām
काम·देभ्यः
kāma·debhyaḥ
Genitiveकाम·दस्य
kāma·dasya
काम·दयोः
kāma·dayoḥ
काम·दानाम्
kāma·dānām
Locativeकाम·दे
kāma·de
काम·दयोः
kāma·dayoḥ
काम·देषु
kāma·deṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of काम·दा (kāma·dā)
SingularDualPlural
Nominativeकाम·दा
kāma·dā
काम·दे
kāma·de
काम·दाः
kāma·dāḥ
Vocativeकाम·दे
kāma·de
काम·दे
kāma·de
काम·दाः
kāma·dāḥ
Accusativeकाम·दाम्
kāma·dām
काम·दे
kāma·de
काम·दाः
kāma·dāḥ
Instrumentalकाम·दया / काम·दा¹
kāma·dayā / kāma·dā¹
काम·दाभ्याम्
kāma·dābhyām
काम·दाभिः
kāma·dābhiḥ
Dativeकाम·दायै
kāma·dāyai
काम·दाभ्याम्
kāma·dābhyām
काम·दाभ्यः
kāma·dābhyaḥ
Ablativeकाम·दायाः
kāma·dāyāḥ
काम·दाभ्याम्
kāma·dābhyām
काम·दाभ्यः
kāma·dābhyaḥ
Genitiveकाम·दायाः
kāma·dāyāḥ
काम·दयोः
kāma·dayoḥ
काम·दानाम्
kāma·dānām
Locativeकाम·दायाम्
kāma·dāyām
काम·दयोः
kāma·dayoḥ
काम·दासु
kāma·dāsu
Notes
  • ¹Vedic
Neuter a-stem declension of काम·द (kāma·da)
SingularDualPlural
Nominativeकाम·दम्
kāma·dam
काम·दे
kāma·de
काम·दानि / काम·दा¹
kāma·dāni / kāma·dā¹
Vocativeकाम·द
kāma·da
काम·दे
kāma·de
काम·दानि / काम·दा¹
kāma·dāni / kāma·dā¹
Accusativeकाम·दम्
kāma·dam
काम·दे
kāma·de
काम·दानि / काम·दा¹
kāma·dāni / kāma·dā¹
Instrumentalकाम·देन
kāma·dena
काम·दाभ्याम्
kāma·dābhyām
काम·दैः / काम·देभिः¹
kāma·daiḥ / kāma·debhiḥ¹
Dativeकाम·दाय
kāma·dāya
काम·दाभ्याम्
kāma·dābhyām
काम·देभ्यः
kāma·debhyaḥ
Ablativeकाम·दात्
kāma·dāt
काम·दाभ्याम्
kāma·dābhyām
काम·देभ्यः
kāma·debhyaḥ
Genitiveकाम·दस्य
kāma·dasya
काम·दयोः
kāma·dayoḥ
काम·दानाम्
kāma·dānām
Locativeकाम·दे
kāma·de
काम·दयोः
kāma·dayoḥ
काम·देषु
kāma·deṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), कामद”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0272.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 2:37:17