请输入您要查询的单词:

 

单词 कामकेलि
释义

कामकेलि

Sanskrit

Alternative scripts

Etymology

From काम (kā́ma) + केलि (keli).

Pronunciation

  • (Vedic) IPA(key): /kɑː.mɐ́.kɐj.l̪i/
  • (Classical) IPA(key): /kɑː.mɐˈkeː.l̪i/

Noun

कामकेलि (kā́makeli) m

  1. “love-sport” amorous sport, sexual intercourse
  2. (drama) the vidūṣaka

Declension

Masculine i-stem declension of कामकेलि (kā́makeli)
SingularDualPlural
Nominativeकामकेलिः
kā́makeliḥ
कामकेली
kā́makelī
कामकेलयः
kā́makelayaḥ
Vocativeकामकेले
kā́makele
कामकेली
kā́makelī
कामकेलयः
kā́makelayaḥ
Accusativeकामकेलिम्
kā́makelim
कामकेली
kā́makelī
कामकेलीन्
kā́makelīn
Instrumentalकामकेलिना / कामकेल्या¹
kā́makelinā / kā́makelyā¹
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभिः
kā́makelibhiḥ
Dativeकामकेलये / कामकेल्ये²
kā́makelaye / kā́makelye²
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभ्यः
kā́makelibhyaḥ
Ablativeकामकेलेः / कामकेल्यः²
kā́makeleḥ / kā́makelyaḥ²
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभ्यः
kā́makelibhyaḥ
Genitiveकामकेलेः / कामकेल्यः²
kā́makeleḥ / kā́makelyaḥ²
कामकेल्योः
kā́makelyoḥ
कामकेलीनाम्
kā́makelīnām
Locativeकामकेलौ
kā́makelau
कामकेल्योः
kā́makelyoḥ
कामकेलिषु
kā́makeliṣu
Notes
  • ¹Vedic
  • ²Less common

Adjective

कामकेलि (kā́makeli)

  1. having amorous sport, wanton

Declension

Masculine i-stem declension of कामकेलि (kā́makeli)
SingularDualPlural
Nominativeकामकेलिः
kā́makeliḥ
कामकेली
kā́makelī
कामकेलयः
kā́makelayaḥ
Vocativeकामकेले
kā́makele
कामकेली
kā́makelī
कामकेलयः
kā́makelayaḥ
Accusativeकामकेलिम्
kā́makelim
कामकेली
kā́makelī
कामकेलीन्
kā́makelīn
Instrumentalकामकेलिना / कामकेल्या¹
kā́makelinā / kā́makelyā¹
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभिः
kā́makelibhiḥ
Dativeकामकेलये / कामकेल्ये²
kā́makelaye / kā́makelye²
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभ्यः
kā́makelibhyaḥ
Ablativeकामकेलेः / कामकेल्यः²
kā́makeleḥ / kā́makelyaḥ²
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभ्यः
kā́makelibhyaḥ
Genitiveकामकेलेः / कामकेल्यः²
kā́makeleḥ / kā́makelyaḥ²
कामकेल्योः
kā́makelyoḥ
कामकेलीनाम्
kā́makelīnām
Locativeकामकेलौ
kā́makelau
कामकेल्योः
kā́makelyoḥ
कामकेलिषु
kā́makeliṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine i-stem declension of कामकेलि (kā́makeli)
SingularDualPlural
Nominativeकामकेलिः
kā́makeliḥ
कामकेली
kā́makelī
कामकेलयः
kā́makelayaḥ
Vocativeकामकेले
kā́makele
कामकेली
kā́makelī
कामकेलयः
kā́makelayaḥ
Accusativeकामकेलिम्
kā́makelim
कामकेली
kā́makelī
कामकेलीः
kā́makelīḥ
Instrumentalकामकेल्या
kā́makelyā
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभिः
kā́makelibhiḥ
Dativeकामकेलये / कामकेल्ये¹ / कामकेल्यै²
kā́makelaye / kā́makelye¹ / kā́makelyai²
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभ्यः
kā́makelibhyaḥ
Ablativeकामकेलेः / कामकेल्याः²
kā́makeleḥ / kā́makelyāḥ²
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभ्यः
kā́makelibhyaḥ
Genitiveकामकेलेः / कामकेल्याः²
kā́makeleḥ / kā́makelyāḥ²
कामकेल्योः
kā́makelyoḥ
कामकेलीनाम्
kā́makelīnām
Locativeकामकेलौ / कामकेल्याम्²
kā́makelau / kā́makelyām²
कामकेल्योः
kā́makelyoḥ
कामकेलिषु
kā́makeliṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter i-stem declension of कामकेलि (kā́makeli)
SingularDualPlural
Nominativeकामकेलि
kā́makeli
कामकेलिनी
kā́makelinī
कामकेली / कामकेलि / कामकेलीनि¹
kā́makelī / kā́makeli / kā́makelīni¹
Vocativeकामकेलि / कामकेले
kā́makeli / kā́makele
कामकेलिनी
kā́makelinī
कामकेली / कामकेलि / कामकेलीनि¹
kā́makelī / kā́makeli / kā́makelīni¹
Accusativeकामकेलि
kā́makeli
कामकेलिनी
kā́makelinī
कामकेली / कामकेलि / कामकेलीनि¹
kā́makelī / kā́makeli / kā́makelīni¹
Instrumentalकामकेलिना / कामकेल्या²
kā́makelinā / kā́makelyā²
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभिः
kā́makelibhiḥ
Dativeकामकेलये / कामकेल्ये³
kā́makelaye / kā́makelye³
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभ्यः
kā́makelibhyaḥ
Ablativeकामकेलेः / कामकेलिनः¹ / कामकेल्यः³
kā́makeleḥ / kā́makelinaḥ¹ / kā́makelyaḥ³
कामकेलिभ्याम्
kā́makelibhyām
कामकेलिभ्यः
kā́makelibhyaḥ
Genitiveकामकेलेः / कामकेलिनः¹ / कामकेल्यः³
kā́makeleḥ / kā́makelinaḥ¹ / kā́makelyaḥ³
कामकेलिनोः
kā́makelinoḥ
कामकेलीनाम्
kā́makelīnām
Locativeकामकेलिनि¹
kā́makelini¹
कामकेलिनोः
kā́makelinoḥ
कामकेलिषु
kā́makeliṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

References

  • Monier Williams (1899) , कामकेलि”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 272.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 22:48:07