请输入您要查询的单词:

 

单词 कान्तिमत्
释义

कान्तिमत्

Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /kɑːn.ti.mɐt/
  • (Classical) IPA(key): /ˈkɑːn̪.t̪i.mɐt̪/

Etymology

From कान्ति (kānti) + -मत् (-mat).

Adjective

कान्तिमत् (kāntimat)

  1. lovely, splendid
Declension
Masculine at-stem declension of कान्तिमत् (kāntimat)
SingularDualPlural
Nominativeकान्तिमान्
kāntimān
कान्तिमन्तौ
kāntimantau
कान्तिमन्तः
kāntimantaḥ
Vocativeकान्तिमन्
kāntiman
कान्तिमन्तौ
kāntimantau
कान्तिमन्तः
kāntimantaḥ
Accusativeकान्तिमन्तम्
kāntimantam
कान्तिमन्तौ
kāntimantau
कान्तिमतः
kāntimataḥ
Instrumentalकान्तिमता
kāntimatā
कान्तिमद्भ्याम्
kāntimadbhyām
कान्तिमद्भिः
kāntimadbhiḥ
Dativeकान्तिमते
kāntimate
कान्तिमद्भ्याम्
kāntimadbhyām
कान्तिमद्भ्यः
kāntimadbhyaḥ
Ablativeकान्तिमतः
kāntimataḥ
कान्तिमद्भ्याम्
kāntimadbhyām
कान्तिमद्भ्यः
kāntimadbhyaḥ
Genitiveकान्तिमतः
kāntimataḥ
कान्तिमतोः
kāntimatoḥ
कान्तिमताम्
kāntimatām
Locativeकान्तिमति
kāntimati
कान्तिमतोः
kāntimatoḥ
कान्तिमत्सु
kāntimatsu
Feminine ī-stem declension of कान्तिमती (kāntimatī)
SingularDualPlural
Nominativeकान्तिमती
kāntimatī
कान्तिमत्यौ / कान्तिमती¹
kāntimatyau / kāntimatī¹
कान्तिमत्यः / कान्तिमतीः¹
kāntimatyaḥ / kāntimatīḥ¹
Vocativeकान्तिमति
kāntimati
कान्तिमत्यौ / कान्तिमती¹
kāntimatyau / kāntimatī¹
कान्तिमत्यः / कान्तिमतीः¹
kāntimatyaḥ / kāntimatīḥ¹
Accusativeकान्तिमतीम्
kāntimatīm
कान्तिमत्यौ / कान्तिमती¹
kāntimatyau / kāntimatī¹
कान्तिमतीः
kāntimatīḥ
Instrumentalकान्तिमत्या
kāntimatyā
कान्तिमतीभ्याम्
kāntimatībhyām
कान्तिमतीभिः
kāntimatībhiḥ
Dativeकान्तिमत्यै
kāntimatyai
कान्तिमतीभ्याम्
kāntimatībhyām
कान्तिमतीभ्यः
kāntimatībhyaḥ
Ablativeकान्तिमत्याः
kāntimatyāḥ
कान्तिमतीभ्याम्
kāntimatībhyām
कान्तिमतीभ्यः
kāntimatībhyaḥ
Genitiveकान्तिमत्याः
kāntimatyāḥ
कान्तिमत्योः
kāntimatyoḥ
कान्तिमतीनाम्
kāntimatīnām
Locativeकान्तिमत्याम्
kāntimatyām
कान्तिमत्योः
kāntimatyoḥ
कान्तिमतीषु
kāntimatīṣu
Notes
  • ¹Vedic
Neuter at-stem declension of कान्तिमत् (kāntimat)
SingularDualPlural
Nominativeकान्तिमत्
kāntimat
कान्तिमती
kāntimatī
कान्तिमन्ति
kāntimanti
Vocativeकान्तिमत्
kāntimat
कान्तिमती
kāntimatī
कान्तिमन्ति
kāntimanti
Accusativeकान्तिमत्
kāntimat
कान्तिमती
kāntimatī
कान्तिमन्ति
kāntimanti
Instrumentalकान्तिमता
kāntimatā
कान्तिमद्भ्याम्
kāntimadbhyām
कान्तिमद्भिः
kāntimadbhiḥ
Dativeकान्तिमते
kāntimate
कान्तिमद्भ्याम्
kāntimadbhyām
कान्तिमद्भ्यः
kāntimadbhyaḥ
Ablativeकान्तिमतः
kāntimataḥ
कान्तिमद्भ्याम्
kāntimadbhyām
कान्तिमद्भ्यः
kāntimadbhyaḥ
Genitiveकान्तिमतः
kāntimataḥ
कान्तिमतोः
kāntimatoḥ
कान्तिमताम्
kāntimatām
Locativeकान्तिमति
kāntimati
कान्तिमतोः
kāntimatoḥ
कान्तिमत्सु
kāntimatsu

References

  • Monier Williams (1899), कान्तिमत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0270.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/11 19:59:46