请输入您要查询的单词:

 

单词 कर्मधारय
释义

कर्मधारय

Sanskrit

Etymology

From कर्मन् (karman, work; duty; act; first member of a compound) + धारय (dhāraya, bearing).

Pronunciation

  • (Vedic) IPA(key): /kɐɽ.mɐ.d̪ʱɑː.ɽɐ.jɐ/
  • (Classical) IPA(key): /kɐɽ.mɐˈd̪ʱɑː.ɽɐ.jɐ/

Noun

कर्मधारय (karmadhāraya) m

  1. (grammar, lexicography) a tatpuruṣa compound in which the first member modifies the second; if split the two components would be in the same case

Declension

Masculine a-stem declension of कर्मधारय (karmadhāraya)
SingularDualPlural
Nominativeकर्मधारयः
karmadhārayaḥ
कर्मधारयौ
karmadhārayau
कर्मधारयाः / कर्मधारयासः¹
karmadhārayāḥ / karmadhārayāsaḥ¹
Vocativeकर्मधारय
karmadhāraya
कर्मधारयौ
karmadhārayau
कर्मधारयाः / कर्मधारयासः¹
karmadhārayāḥ / karmadhārayāsaḥ¹
Accusativeकर्मधारयम्
karmadhārayam
कर्मधारयौ
karmadhārayau
कर्मधारयान्
karmadhārayān
Instrumentalकर्मधारयेण
karmadhārayeṇa
कर्मधारयाभ्याम्
karmadhārayābhyām
कर्मधारयैः / कर्मधारयेभिः¹
karmadhārayaiḥ / karmadhārayebhiḥ¹
Dativeकर्मधारयाय
karmadhārayāya
कर्मधारयाभ्याम्
karmadhārayābhyām
कर्मधारयेभ्यः
karmadhārayebhyaḥ
Ablativeकर्मधारयात्
karmadhārayāt
कर्मधारयाभ्याम्
karmadhārayābhyām
कर्मधारयेभ्यः
karmadhārayebhyaḥ
Genitiveकर्मधारयस्य
karmadhārayasya
कर्मधारययोः
karmadhārayayoḥ
कर्मधारयाणाम्
karmadhārayāṇām
Locativeकर्मधारये
karmadhāraye
कर्मधारययोः
karmadhārayayoḥ
कर्मधारयेषु
karmadhārayeṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), कर्मधारय”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 259.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 14:52:48