请输入您要查询的单词:

 

单词 कर्तव्य
释义

कर्तव्य

Hindi

Etymology

Borrowed from Sanskrit कर्तव्य (kartavya).

Noun

कर्तव्य (kartavya) m

  1. duty, role, obligation

Declension


Sanskrit

Alternative scripts

Etymology

From the root कृ (kṛ) + -तव्य (-tavya).

Pronunciation

  • (Vedic) IPA(key): /kɐ́ɾ.t̪ɐ.ʋi.jɐ/, /kɐɾ.t̪ɐ.ʋí.jɐ/
  • (Classical) IPA(key): /kɐɾˈt̪ɐʋ.jɐ/

Participle

कर्तव्य (kártavya or kartavyà) (metrical Vedic kartaviya)

  1. future passive participle of कृ (kṛ); to be made, performed or done, to be accomplished
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) I.5.2.4:
      अथो खलु संभृत्या एव संभराः कर्तव्यं यजुर्यज्ञस्य समृद्ध्यै
      átho khálu sambhṛ́tyā evá sambhārā́ḥ kartavyàṃ yájuryajñásya sámṛddhyai
      Likewise, they say: "the apparatus should be collected and the Yajus should be performed, for the prosperity of the sacrifice."
    • c. 700 BCE, Śatapatha Brāhmaṇa
    • c. 700 BCE – 500 BCE, Aitareya Brāhmaṇa
    • c. 200 BCE – 200 CE, Manusmṛti

Declension

Masculine a-stem declension of कर्तव्य (kartavyà)
SingularDualPlural
Nominativeकर्तव्यः
kartavyàḥ
कर्तव्यौ
kartavyaù
कर्तव्याः / कर्तव्यासः¹
kartavyā̀ḥ / kartavyā̀saḥ¹
Vocativeकर्तव्य
kártavya
कर्तव्यौ
kártavyau
कर्तव्याः / कर्तव्यासः¹
kártavyāḥ / kártavyāsaḥ¹
Accusativeकर्तव्यम्
kartavyàm
कर्तव्यौ
kartavyaù
कर्तव्यान्
kartavyā̀n
Instrumentalकर्तव्येन
kartavyèna
कर्तव्याभ्याम्
kartavyā̀bhyām
कर्तव्यैः / कर्तव्येभिः¹
kartavyaìḥ / kartavyèbhiḥ¹
Dativeकर्तव्याय
kartavyā̀ya
कर्तव्याभ्याम्
kartavyā̀bhyām
कर्तव्येभ्यः
kartavyèbhyaḥ
Ablativeकर्तव्यात्
kartavyā̀t
कर्तव्याभ्याम्
kartavyā̀bhyām
कर्तव्येभ्यः
kartavyèbhyaḥ
Genitiveकर्तव्यस्य
kartavyàsya
कर्तव्ययोः
kartavyàyoḥ
कर्तव्यानाम्
kartavyā̀nām
Locativeकर्तव्ये
kartavyè
कर्तव्ययोः
kartavyàyoḥ
कर्तव्येषु
kartavyèṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कर्तव्या (kartavyā̀)
SingularDualPlural
Nominativeकर्तव्या
kartavyā̀
कर्तव्ये
kartavyè
कर्तव्याः
kartavyā̀ḥ
Vocativeकर्तव्ये
kártavye
कर्तव्ये
kártavye
कर्तव्याः
kártavyāḥ
Accusativeकर्तव्याम्
kartavyā̀m
कर्तव्ये
kartavyè
कर्तव्याः
kartavyā̀ḥ
Instrumentalकर्तव्यया / कर्तव्या¹
kartavyàyā / kartavyā̀¹
कर्तव्याभ्याम्
kartavyā̀bhyām
कर्तव्याभिः
kartavyā̀bhiḥ
Dativeकर्तव्यायै
kartavyā̀yai
कर्तव्याभ्याम्
kartavyā̀bhyām
कर्तव्याभ्यः
kartavyā̀bhyaḥ
Ablativeकर्तव्यायाः
kartavyā̀yāḥ
कर्तव्याभ्याम्
kartavyā̀bhyām
कर्तव्याभ्यः
kartavyā̀bhyaḥ
Genitiveकर्तव्यायाः
kartavyā̀yāḥ
कर्तव्ययोः
kartavyàyoḥ
कर्तव्यानाम्
kartavyā̀nām
Locativeकर्तव्यायाम्
kartavyā̀yām
कर्तव्ययोः
kartavyàyoḥ
कर्तव्यासु
kartavyā̀su
Notes
  • ¹Vedic
Neuter a-stem declension of कर्तव्य (kartavyà)
SingularDualPlural
Nominativeकर्तव्यम्
kartavyàm
कर्तव्ये
kartavyè
कर्तव्यानि / कर्तव्या¹
kartavyā̀ni / kartavyā̀¹
Vocativeकर्तव्य
kártavya
कर्तव्ये
kártavye
कर्तव्यानि / कर्तव्या¹
kártavyāni / kártavyā¹
Accusativeकर्तव्यम्
kartavyàm
कर्तव्ये
kartavyè
कर्तव्यानि / कर्तव्या¹
kartavyā̀ni / kartavyā̀¹
Instrumentalकर्तव्येन
kartavyèna
कर्तव्याभ्याम्
kartavyā̀bhyām
कर्तव्यैः / कर्तव्येभिः¹
kartavyaìḥ / kartavyèbhiḥ¹
Dativeकर्तव्याय
kartavyā̀ya
कर्तव्याभ्याम्
kartavyā̀bhyām
कर्तव्येभ्यः
kartavyèbhyaḥ
Ablativeकर्तव्यात्
kartavyā̀t
कर्तव्याभ्याम्
kartavyā̀bhyām
कर्तव्येभ्यः
kartavyèbhyaḥ
Genitiveकर्तव्यस्य
kartavyàsya
कर्तव्ययोः
kartavyàyoḥ
कर्तव्यानाम्
kartavyā̀nām
Locativeकर्तव्ये
kartavyè
कर्तव्ययोः
kartavyàyoḥ
कर्तव्येषु
kartavyèṣu
Notes
  • ¹Vedic
Masculine a-stem declension of कर्तव्य (kártavya)
SingularDualPlural
Nominativeकर्तव्यः
kártavyaḥ
कर्तव्यौ
kártavyau
कर्तव्याः / कर्तव्यासः¹
kártavyāḥ / kártavyāsaḥ¹
Vocativeकर्तव्य
kártavya
कर्तव्यौ
kártavyau
कर्तव्याः / कर्तव्यासः¹
kártavyāḥ / kártavyāsaḥ¹
Accusativeकर्तव्यम्
kártavyam
कर्तव्यौ
kártavyau
कर्तव्यान्
kártavyān
Instrumentalकर्तव्येन
kártavyena
कर्तव्याभ्याम्
kártavyābhyām
कर्तव्यैः / कर्तव्येभिः¹
kártavyaiḥ / kártavyebhiḥ¹
Dativeकर्तव्याय
kártavyāya
कर्तव्याभ्याम्
kártavyābhyām
कर्तव्येभ्यः
kártavyebhyaḥ
Ablativeकर्तव्यात्
kártavyāt
कर्तव्याभ्याम्
kártavyābhyām
कर्तव्येभ्यः
kártavyebhyaḥ
Genitiveकर्तव्यस्य
kártavyasya
कर्तव्ययोः
kártavyayoḥ
कर्तव्यानाम्
kártavyānām
Locativeकर्तव्ये
kártavye
कर्तव्ययोः
kártavyayoḥ
कर्तव्येषु
kártavyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कर्तव्या (kártavyā)
SingularDualPlural
Nominativeकर्तव्या
kártavyā
कर्तव्ये
kártavye
कर्तव्याः
kártavyāḥ
Vocativeकर्तव्ये
kártavye
कर्तव्ये
kártavye
कर्तव्याः
kártavyāḥ
Accusativeकर्तव्याम्
kártavyām
कर्तव्ये
kártavye
कर्तव्याः
kártavyāḥ
Instrumentalकर्तव्यया / कर्तव्या¹
kártavyayā / kártavyā¹
कर्तव्याभ्याम्
kártavyābhyām
कर्तव्याभिः
kártavyābhiḥ
Dativeकर्तव्यायै
kártavyāyai
कर्तव्याभ्याम्
kártavyābhyām
कर्तव्याभ्यः
kártavyābhyaḥ
Ablativeकर्तव्यायाः
kártavyāyāḥ
कर्तव्याभ्याम्
kártavyābhyām
कर्तव्याभ्यः
kártavyābhyaḥ
Genitiveकर्तव्यायाः
kártavyāyāḥ
कर्तव्ययोः
kártavyayoḥ
कर्तव्यानाम्
kártavyānām
Locativeकर्तव्यायाम्
kártavyāyām
कर्तव्ययोः
kártavyayoḥ
कर्तव्यासु
kártavyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of कर्तव्य (kártavya)
SingularDualPlural
Nominativeकर्तव्यम्
kártavyam
कर्तव्ये
kártavye
कर्तव्यानि / कर्तव्या¹
kártavyāni / kártavyā¹
Vocativeकर्तव्य
kártavya
कर्तव्ये
kártavye
कर्तव्यानि / कर्तव्या¹
kártavyāni / kártavyā¹
Accusativeकर्तव्यम्
kártavyam
कर्तव्ये
kártavye
कर्तव्यानि / कर्तव्या¹
kártavyāni / kártavyā¹
Instrumentalकर्तव्येन
kártavyena
कर्तव्याभ्याम्
kártavyābhyām
कर्तव्यैः / कर्तव्येभिः¹
kártavyaiḥ / kártavyebhiḥ¹
Dativeकर्तव्याय
kártavyāya
कर्तव्याभ्याम्
kártavyābhyām
कर्तव्येभ्यः
kártavyebhyaḥ
Ablativeकर्तव्यात्
kártavyāt
कर्तव्याभ्याम्
kártavyābhyām
कर्तव्येभ्यः
kártavyebhyaḥ
Genitiveकर्तव्यस्य
kártavyasya
कर्तव्ययोः
kártavyayoḥ
कर्तव्यानाम्
kártavyānām
Locativeकर्तव्ये
kártavye
कर्तव्ययोः
kártavyayoḥ
कर्तव्येषु
kártavyeṣu
Notes
  • ¹Vedic

Noun

कर्तव्य (kartavya) n

  1. any work that should be done; a duty, obligation, task

Declension

Neuter a-stem declension of कर्तव्य (kartavya)
SingularDualPlural
Nominativeकर्तव्यम्
kartavyam
कर्तव्ये
kartavye
कर्तव्यानि / कर्तव्या¹
kartavyāni / kartavyā¹
Vocativeकर्तव्य
kartavya
कर्तव्ये
kartavye
कर्तव्यानि / कर्तव्या¹
kartavyāni / kartavyā¹
Accusativeकर्तव्यम्
kartavyam
कर्तव्ये
kartavye
कर्तव्यानि / कर्तव्या¹
kartavyāni / kartavyā¹
Instrumentalकर्तव्येन
kartavyena
कर्तव्याभ्याम्
kartavyābhyām
कर्तव्यैः / कर्तव्येभिः¹
kartavyaiḥ / kartavyebhiḥ¹
Dativeकर्तव्याय
kartavyāya
कर्तव्याभ्याम्
kartavyābhyām
कर्तव्येभ्यः
kartavyebhyaḥ
Ablativeकर्तव्यात्
kartavyāt
कर्तव्याभ्याम्
kartavyābhyām
कर्तव्येभ्यः
kartavyebhyaḥ
Genitiveकर्तव्यस्य
kartavyasya
कर्तव्ययोः
kartavyayoḥ
कर्तव्यानाम्
kartavyānām
Locativeकर्तव्ये
kartavye
कर्तव्ययोः
kartavyayoḥ
कर्तव्येषु
kartavyeṣu
Notes
  • ¹Vedic

Descendants

  • Ashokan Prakrit: 𑀓𑀢𑀯𑁆𑀬 (katavya), 𐨐𐨚𐨬 (kaṭava), 𑀓𑀝𑀯𑀺𑀬 (kaṭaviya) (see there for further descendants)
  • Pali: kattabba
  • Hindi: कर्तव्य (kartavya)
  • Kannada: ಕರ್ತವ್ಯ (kartavya)
  • Marathi: कर्तव्य (kartavya)
  • Tamil: கர்தவ்ய (kartavya)
  • Telugu: కర్తవ్యము (kartavyamu)

Further reading

  • Monier Williams (1899), कर्तव्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 257.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 23:02:30