请输入您要查询的单词:

 

单词 कर्गद
释义

कर्गद

Sanskrit

Etymology

From Sogdian 𐼸𐼰𐼲𐼹𐼰 (kʾɣδʾ /kāγaδā/), probably from Old Chinese. Cognate with Persian کاغذ (kâğaz).

Pronunciation

  • (Vedic) IPA(key): /kɐɽ.ɡɐ.d̪ɐ/
  • (Classical) IPA(key): /ˈkɐɽ.ɡɐ.d̪ɐ/

Noun

कर्गद (kargada) m

  1. paper

Declension

Masculine a-stem declension of कर्गद (kargada)
SingularDualPlural
Nominativeकर्गदः
kargadaḥ
कर्गदौ
kargadau
कर्गदाः / कर्गदासः¹
kargadāḥ / kargadāsaḥ¹
Vocativeकर्गद
kargada
कर्गदौ
kargadau
कर्गदाः / कर्गदासः¹
kargadāḥ / kargadāsaḥ¹
Accusativeकर्गदम्
kargadam
कर्गदौ
kargadau
कर्गदान्
kargadān
Instrumentalकर्गदेन
kargadena
कर्गदाभ्याम्
kargadābhyām
कर्गदैः / कर्गदेभिः¹
kargadaiḥ / kargadebhiḥ¹
Dativeकर्गदाय
kargadāya
कर्गदाभ्याम्
kargadābhyām
कर्गदेभ्यः
kargadebhyaḥ
Ablativeकर्गदात्
kargadāt
कर्गदाभ्याम्
kargadābhyām
कर्गदेभ्यः
kargadebhyaḥ
Genitiveकर्गदस्य
kargadasya
कर्गदयोः
kargadayoḥ
कर्गदानाम्
kargadānām
Locativeकर्गदे
kargade
कर्गदयोः
kargadayoḥ
कर्गदेषु
kargadeṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/8 18:31:27