请输入您要查询的单词:

 

单词 करिवैजयन्ती
释义

करिवैजयन्ती

Sanskrit

Alternative scripts

Etymology

From करिन् (karin) + वैजयन्ती (vaijayantī).

Pronunciation

  • (Vedic) IPA(key): /kɐ.ɾi.ʋɑːj.d͡ʑɐ.jɐn̪.t̪iː/
  • (Classical) IPA(key): /kɐ.ɾi.ʋɑj.d͡ʑɐˈjɐn̪.t̪iː/

Noun

करिवैजयन्ती (karivaijayantī) f

  1. a flag carried by an elephant

Declension

Feminine ī-stem declension of करिवैजयन्ती (karivaijayantī)
SingularDualPlural
Nominativeकरिवैजयन्ती
karivaijayantī
करिवैजयन्त्यौ / करिवैजयन्ती¹
karivaijayantyau / karivaijayantī¹
करिवैजयन्त्यः / करिवैजयन्तीः¹
karivaijayantyaḥ / karivaijayantīḥ¹
Vocativeकरिवैजयन्ति
karivaijayanti
करिवैजयन्त्यौ / करिवैजयन्ती¹
karivaijayantyau / karivaijayantī¹
करिवैजयन्त्यः / करिवैजयन्तीः¹
karivaijayantyaḥ / karivaijayantīḥ¹
Accusativeकरिवैजयन्तीम्
karivaijayantīm
करिवैजयन्त्यौ / करिवैजयन्ती¹
karivaijayantyau / karivaijayantī¹
करिवैजयन्तीः
karivaijayantīḥ
Instrumentalकरिवैजयन्त्या
karivaijayantyā
करिवैजयन्तीभ्याम्
karivaijayantībhyām
करिवैजयन्तीभिः
karivaijayantībhiḥ
Dativeकरिवैजयन्त्यै
karivaijayantyai
करिवैजयन्तीभ्याम्
karivaijayantībhyām
करिवैजयन्तीभ्यः
karivaijayantībhyaḥ
Ablativeकरिवैजयन्त्याः
karivaijayantyāḥ
करिवैजयन्तीभ्याम्
karivaijayantībhyām
करिवैजयन्तीभ्यः
karivaijayantībhyaḥ
Genitiveकरिवैजयन्त्याः
karivaijayantyāḥ
करिवैजयन्त्योः
karivaijayantyoḥ
करिवैजयन्तीनाम्
karivaijayantīnām
Locativeकरिवैजयन्त्याम्
karivaijayantyām
करिवैजयन्त्योः
karivaijayantyoḥ
करिवैजयन्तीषु
karivaijayantīṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) , करिवैजयन्ती”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 254.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 13:26:31