请输入您要查询的单词:

 

单词 कनिष्क
释义

कनिष्क

Sanskrit

Etymology

Borrowed from Bactrian Κανηϸκι (Kanēški).

Pronunciation

  • (Vedic) IPA(key): /kɐ.niʂ.kɐ/
  • (Classical) IPA(key): /kɐˈn̪iʂ.kɐ/

Proper noun

कनिष्क (kaniṣka) m

  1. Kanishka, emperor of the Kushan dynasty (reign c. 127−150 CE)

Declension

Masculine a-stem declension of कनिष्क
Nom. sg.कनिष्कः (kaniṣkaḥ)
Gen. sg.कनिष्कस्य (kaniṣkasya)
SingularDualPlural
Nominativeकनिष्कः (kaniṣkaḥ)कनिष्कौ (kaniṣkau)कनिष्काः (kaniṣkāḥ)
Vocativeकनिष्क (kaniṣka)कनिष्कौ (kaniṣkau)कनिष्काः (kaniṣkāḥ)
Accusativeकनिष्कम् (kaniṣkam)कनिष्कौ (kaniṣkau)कनिष्कान् (kaniṣkān)
Instrumentalकनिष्केन (kaniṣkena)कनिष्काभ्याम् (kaniṣkābhyām)कनिष्कैः (kaniṣkaiḥ)
Dativeकनिष्काय (kaniṣkāya)कनिष्काभ्याम् (kaniṣkābhyām)कनिष्केभ्यः (kaniṣkebhyaḥ)
Ablativeकनिष्कात् (kaniṣkāt)कनिष्काभ्याम् (kaniṣkābhyām)कनिष्केभ्यः (kaniṣkebhyaḥ)
Genitiveकनिष्कस्य (kaniṣkasya)कनिष्कयोः (kaniṣkayoḥ)कनिष्कानाम् (kaniṣkānām)
Locativeकनिष्के (kaniṣke)कनिष्कयोः (kaniṣkayoḥ)कनिष्केषु (kaniṣkeṣu)

Descendants

  • Bengali: কণিষ্ক (kôniṣk)
  • Hindi: कनिष्क (kaniṣk)
  • Chinese: 迦膩色伽

References

  • Monier Williams (1899), कनिष्क”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 249.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 9:15:39