请输入您要查询的单词:

 

单词 कठिनचित्त
释义

कठिनचित्त

Sanskrit

Alternative scripts

Etymology

From कठिन (kaṭhina) + चित्त (citta).

Pronunciation

  • (Vedic) IPA(key): /kɐ.ʈʰi.n̪ɐ.t͡ɕit̪.t̪ɐ/, [kɐ.ʈʰi.n̪ɐ.t͡ɕit̪̚.t̪ɐ]
  • (Classical) IPA(key): /kɐ.ʈʰi.n̪ɐˈt͡ɕit̪.t̪ɐ/, [kɐ.ʈʰi.n̪ɐˈt͡ɕit̪̚.t̪ɐ]

Adjective

कठिनचित्त (kaṭhinacitta)

  1. "hard-hearted" cruel, unkind

Declension

Masculine a-stem declension of कठिनचित्त (kaṭhinacitta)
SingularDualPlural
Nominativeकठिनचित्तः
kaṭhinacittaḥ
कठिनचित्तौ
kaṭhinacittau
कठिनचित्ताः / कठिनचित्तासः¹
kaṭhinacittāḥ / kaṭhinacittāsaḥ¹
Vocativeकठिनचित्त
kaṭhinacitta
कठिनचित्तौ
kaṭhinacittau
कठिनचित्ताः / कठिनचित्तासः¹
kaṭhinacittāḥ / kaṭhinacittāsaḥ¹
Accusativeकठिनचित्तम्
kaṭhinacittam
कठिनचित्तौ
kaṭhinacittau
कठिनचित्तान्
kaṭhinacittān
Instrumentalकठिनचित्तेन
kaṭhinacittena
कठिनचित्ताभ्याम्
kaṭhinacittābhyām
कठिनचित्तैः / कठिनचित्तेभिः¹
kaṭhinacittaiḥ / kaṭhinacittebhiḥ¹
Dativeकठिनचित्ताय
kaṭhinacittāya
कठिनचित्ताभ्याम्
kaṭhinacittābhyām
कठिनचित्तेभ्यः
kaṭhinacittebhyaḥ
Ablativeकठिनचित्तात्
kaṭhinacittāt
कठिनचित्ताभ्याम्
kaṭhinacittābhyām
कठिनचित्तेभ्यः
kaṭhinacittebhyaḥ
Genitiveकठिनचित्तस्य
kaṭhinacittasya
कठिनचित्तयोः
kaṭhinacittayoḥ
कठिनचित्तानाम्
kaṭhinacittānām
Locativeकठिनचित्ते
kaṭhinacitte
कठिनचित्तयोः
kaṭhinacittayoḥ
कठिनचित्तेषु
kaṭhinacitteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कठिनचित्ता (kaṭhinacittā)
SingularDualPlural
Nominativeकठिनचित्ता
kaṭhinacittā
कठिनचित्ते
kaṭhinacitte
कठिनचित्ताः
kaṭhinacittāḥ
Vocativeकठिनचित्ते
kaṭhinacitte
कठिनचित्ते
kaṭhinacitte
कठिनचित्ताः
kaṭhinacittāḥ
Accusativeकठिनचित्ताम्
kaṭhinacittām
कठिनचित्ते
kaṭhinacitte
कठिनचित्ताः
kaṭhinacittāḥ
Instrumentalकठिनचित्तया / कठिनचित्ता¹
kaṭhinacittayā / kaṭhinacittā¹
कठिनचित्ताभ्याम्
kaṭhinacittābhyām
कठिनचित्ताभिः
kaṭhinacittābhiḥ
Dativeकठिनचित्तायै
kaṭhinacittāyai
कठिनचित्ताभ्याम्
kaṭhinacittābhyām
कठिनचित्ताभ्यः
kaṭhinacittābhyaḥ
Ablativeकठिनचित्तायाः
kaṭhinacittāyāḥ
कठिनचित्ताभ्याम्
kaṭhinacittābhyām
कठिनचित्ताभ्यः
kaṭhinacittābhyaḥ
Genitiveकठिनचित्तायाः
kaṭhinacittāyāḥ
कठिनचित्तयोः
kaṭhinacittayoḥ
कठिनचित्तानाम्
kaṭhinacittānām
Locativeकठिनचित्तायाम्
kaṭhinacittāyām
कठिनचित्तयोः
kaṭhinacittayoḥ
कठिनचित्तासु
kaṭhinacittāsu
Notes
  • ¹Vedic
Neuter a-stem declension of कठिनचित्त (kaṭhinacitta)
SingularDualPlural
Nominativeकठिनचित्तम्
kaṭhinacittam
कठिनचित्ते
kaṭhinacitte
कठिनचित्तानि / कठिनचित्ता¹
kaṭhinacittāni / kaṭhinacittā¹
Vocativeकठिनचित्त
kaṭhinacitta
कठिनचित्ते
kaṭhinacitte
कठिनचित्तानि / कठिनचित्ता¹
kaṭhinacittāni / kaṭhinacittā¹
Accusativeकठिनचित्तम्
kaṭhinacittam
कठिनचित्ते
kaṭhinacitte
कठिनचित्तानि / कठिनचित्ता¹
kaṭhinacittāni / kaṭhinacittā¹
Instrumentalकठिनचित्तेन
kaṭhinacittena
कठिनचित्ताभ्याम्
kaṭhinacittābhyām
कठिनचित्तैः / कठिनचित्तेभिः¹
kaṭhinacittaiḥ / kaṭhinacittebhiḥ¹
Dativeकठिनचित्ताय
kaṭhinacittāya
कठिनचित्ताभ्याम्
kaṭhinacittābhyām
कठिनचित्तेभ्यः
kaṭhinacittebhyaḥ
Ablativeकठिनचित्तात्
kaṭhinacittāt
कठिनचित्ताभ्याम्
kaṭhinacittābhyām
कठिनचित्तेभ्यः
kaṭhinacittebhyaḥ
Genitiveकठिनचित्तस्य
kaṭhinacittasya
कठिनचित्तयोः
kaṭhinacittayoḥ
कठिनचित्तानाम्
kaṭhinacittānām
Locativeकठिनचित्ते
kaṭhinacitte
कठिनचित्तयोः
kaṭhinacittayoḥ
कठिनचित्तेषु
kaṭhinacitteṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) , कठिनचित्त”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 244.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/2 4:33:54