请输入您要查询的单词:

 

单词 कठिन
释义

कठिन

See also: कठिनि

Hindi

Etymology

Learned borrowing from Sanskrit कठिन (kaṭhina).

Pronunciation

  • (Delhi Hindi) IPA(key): /kə.ʈʰɪn/, [kə.ʈʰɪ̃n̪]

Adjective

कठिन (kaṭhin) (indeclinable, Urdu spelling کٹھن)

  1. difficult, challenging, arduous
    Synonyms: मुश्किल (muśkil), कड़ा (kaṛā)
    Antonym: सरल (saral)
    प्रत्येक व्यक्ति को प्रसन्न करना बहुत कठिन है।
    pratyek vyakti ko prasanna karnā bahut kaṭhin hai.
    It is very difficult to please everybody.

Derived terms

  • कठिनाई (kaṭhināī)
  • कठिनता (kaṭhintā)

Further reading

  • McGregor, Ronald Stuart (1993), कठिन”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
  • Dāsa, Śyāmasundara (1965–1975), कठिन”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha

Sanskrit

Alternative scripts

Etymology

Probably from the root कठ् (kaṭh, to live in distress).

Pronunciation

  • (Vedic) IPA(key): /kɐ.ʈʰi.nɐ/
  • (Classical) IPA(key): /ˈkɐ.ʈʰi.n̪ɐ/

Adjective

कठिन (kaṭhina)

  1. difficult
  2. stiff, hard, firm
  3. harsh, cruel, inflexible
  4. violent (as pain)

Declension

Masculine a-stem declension of कठिन (kaṭhina)
SingularDualPlural
Nominativeकठिनः
kaṭhinaḥ
कठिनौ
kaṭhinau
कठिनाः / कठिनासः¹
kaṭhināḥ / kaṭhināsaḥ¹
Vocativeकठिन
kaṭhina
कठिनौ
kaṭhinau
कठिनाः / कठिनासः¹
kaṭhināḥ / kaṭhināsaḥ¹
Accusativeकठिनम्
kaṭhinam
कठिनौ
kaṭhinau
कठिनान्
kaṭhinān
Instrumentalकठिनेन
kaṭhinena
कठिनाभ्याम्
kaṭhinābhyām
कठिनैः / कठिनेभिः¹
kaṭhinaiḥ / kaṭhinebhiḥ¹
Dativeकठिनाय
kaṭhināya
कठिनाभ्याम्
kaṭhinābhyām
कठिनेभ्यः
kaṭhinebhyaḥ
Ablativeकठिनात्
kaṭhināt
कठिनाभ्याम्
kaṭhinābhyām
कठिनेभ्यः
kaṭhinebhyaḥ
Genitiveकठिनस्य
kaṭhinasya
कठिनयोः
kaṭhinayoḥ
कठिनानाम्
kaṭhinānām
Locativeकठिने
kaṭhine
कठिनयोः
kaṭhinayoḥ
कठिनेषु
kaṭhineṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कठिना (kaṭhinā)
SingularDualPlural
Nominativeकठिना
kaṭhinā
कठिने
kaṭhine
कठिनाः
kaṭhināḥ
Vocativeकठिने
kaṭhine
कठिने
kaṭhine
कठिनाः
kaṭhināḥ
Accusativeकठिनाम्
kaṭhinām
कठिने
kaṭhine
कठिनाः
kaṭhināḥ
Instrumentalकठिनया / कठिना¹
kaṭhinayā / kaṭhinā¹
कठिनाभ्याम्
kaṭhinābhyām
कठिनाभिः
kaṭhinābhiḥ
Dativeकठिनायै
kaṭhināyai
कठिनाभ्याम्
kaṭhinābhyām
कठिनाभ्यः
kaṭhinābhyaḥ
Ablativeकठिनायाः
kaṭhināyāḥ
कठिनाभ्याम्
kaṭhinābhyām
कठिनाभ्यः
kaṭhinābhyaḥ
Genitiveकठिनायाः
kaṭhināyāḥ
कठिनयोः
kaṭhinayoḥ
कठिनानाम्
kaṭhinānām
Locativeकठिनायाम्
kaṭhināyām
कठिनयोः
kaṭhinayoḥ
कठिनासु
kaṭhināsu
Notes
  • ¹Vedic
Neuter a-stem declension of कठिन (kaṭhina)
SingularDualPlural
Nominativeकठिनम्
kaṭhinam
कठिने
kaṭhine
कठिनानि / कठिना¹
kaṭhināni / kaṭhinā¹
Vocativeकठिन
kaṭhina
कठिने
kaṭhine
कठिनानि / कठिना¹
kaṭhināni / kaṭhinā¹
Accusativeकठिनम्
kaṭhinam
कठिने
kaṭhine
कठिनानि / कठिना¹
kaṭhināni / kaṭhinā¹
Instrumentalकठिनेन
kaṭhinena
कठिनाभ्याम्
kaṭhinābhyām
कठिनैः / कठिनेभिः¹
kaṭhinaiḥ / kaṭhinebhiḥ¹
Dativeकठिनाय
kaṭhināya
कठिनाभ्याम्
kaṭhinābhyām
कठिनेभ्यः
kaṭhinebhyaḥ
Ablativeकठिनात्
kaṭhināt
कठिनाभ्याम्
kaṭhinābhyām
कठिनेभ्यः
kaṭhinebhyaḥ
Genitiveकठिनस्य
kaṭhinasya
कठिनयोः
kaṭhinayoḥ
कठिनानाम्
kaṭhinānām
Locativeकठिने
kaṭhine
कठिनयोः
kaṭhinayoḥ
कठिनेषु
kaṭhineṣu
Notes
  • ¹Vedic

Derived terms

  • कठिनचित्त (kaṭhinacitta)
  • कठिनता (kaṭhinatā)
  • कठिनत्व (kaṭhinatva)
  • कठिनपृष्ठ (kaṭhinapṛṣṭha)
  • कठिनपृष्ठक (kaṭhinapṛṣṭhaka)
  • कठिनहृदय (kaṭhinahṛdaya)

Descendants

  • Hindi: कठिन (kaṭhin)
  • Telugu: కఠినము (kaṭhinamu)

References

  • Monier Williams (1899), कठिन”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 244.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 10:01:04