请输入您要查询的单词:

 

单词 कच्छेष्ट
释义

कच्छेष्ट

Sanskrit

Alternative scripts

Etymology

Bahuvrīhi compound of कच्छ (kaccha, bank; shore) + इष्ट (iṣṭa, dear), literally dear to the shore.

Pronunciation

  • (Classical) IPA(key): /kɐt̪ˈt̪͡ɕʰeːʂ.ʈɐ/, [kɐt̪̚ˈt̪͡ɕʰeːʂ.ʈɐ]

Noun

कच्छेष्ट (kaccheṣṭa) m (Classical Sanskrit)

  1. tortoise
    Synonyms: see Thesaurus:कूर्म
    • c. 1400 – 1600, Rājanighaṇṭu 19.93.2:
      कच्छेष्टः पल्वलावासो वृत्तः कठिनपृष्ठकः ॥
      kaccheṣṭaḥ palvalāvāso vṛttaḥ kaṭhinapṛṣṭhakaḥ .
      The tortoise, the palvalāvāsa [pond-dweller], the vṛtta [round], the kaṭhinapṛṣṭhaka [hard-backed] []

Declension

Masculine a-stem declension of कच्छेष्ट (kaccheṣṭa)
SingularDualPlural
Nominativeकच्छेष्टः
kaccheṣṭaḥ
कच्छेष्टौ
kaccheṣṭau
कच्छेष्टाः / कच्छेष्टासः¹
kaccheṣṭāḥ / kaccheṣṭāsaḥ¹
Vocativeकच्छेष्ट
kaccheṣṭa
कच्छेष्टौ
kaccheṣṭau
कच्छेष्टाः / कच्छेष्टासः¹
kaccheṣṭāḥ / kaccheṣṭāsaḥ¹
Accusativeकच्छेष्टम्
kaccheṣṭam
कच्छेष्टौ
kaccheṣṭau
कच्छेष्टान्
kaccheṣṭān
Instrumentalकच्छेष्टेन
kaccheṣṭena
कच्छेष्टाभ्याम्
kaccheṣṭābhyām
कच्छेष्टैः / कच्छेष्टेभिः¹
kaccheṣṭaiḥ / kaccheṣṭebhiḥ¹
Dativeकच्छेष्टाय
kaccheṣṭāya
कच्छेष्टाभ्याम्
kaccheṣṭābhyām
कच्छेष्टेभ्यः
kaccheṣṭebhyaḥ
Ablativeकच्छेष्टात्
kaccheṣṭāt
कच्छेष्टाभ्याम्
kaccheṣṭābhyām
कच्छेष्टेभ्यः
kaccheṣṭebhyaḥ
Genitiveकच्छेष्टस्य
kaccheṣṭasya
कच्छेष्टयोः
kaccheṣṭayoḥ
कच्छेष्टानाम्
kaccheṣṭānām
Locativeकच्छेष्टे
kaccheṣṭe
कच्छेष्टयोः
kaccheṣṭayoḥ
कच्छेष्टेषु
kaccheṣṭeṣu
Notes
  • ¹Vedic

Further reading

  • Monier Williams (1899), कच्छेष्ट”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 243, column 1.
  • Hellwig, Oliver (2010-2022), kaccheṣṭa”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 4:19:57