请输入您要查询的单词:

 

单词 ओजिष्ठ
释义

ओजिष्ठ

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Háwǰištʰas (most powerful), from Proto-Indo-European *h₂éwg-isth₂-o-s, from *h₂ewg- (to increase, enlarge). Cognate with Avestan 𐬀𐬊𐬘𐬌𐬱𐬙𐬀 (aojišta).

Pronunciation

  • (Vedic) IPA(key): /ɐ́w.d͡ʑiʂ.ʈʰɐ/
  • (Classical) IPA(key): /oːˈd͡ʑiʂ.ʈʰɐ/

Adjective

ओजिष्ठ (ójiṣṭha)

  1. superlative degree of उग्र (ugrá); most powerful, mightiest, strongest
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.33.1:
      ओजिष्ठ इन्द्र तं सु नो दा मदो वृषन्स्वभिष्टिर्दास्वान् ।
      सौवश्व्यं यो वनवत्स्वश्वो वृत्रा समत्सु सासहदमित्रान् ॥
      ya ojiṣṭha indra taṃ su no dā mado vṛṣansvabhiṣṭirdāsvān .
      sauvaśvyaṃ yo vanavatsvaśvo vṛtrā samatsu sāsahadamitrān .
      Give us the rapture that is mightiest, Indra, prompt to bestow and swift to aid, O Hero,
      That wins with brave steeds where brave steeds encounter, and quells the Vṛtras and the foes in battle.

Declension

Masculine a-stem declension of ओजिष्ठ (ójiṣṭha)
SingularDualPlural
Nominativeओजिष्ठः
ójiṣṭhaḥ
ओजिष्ठौ
ójiṣṭhau
ओजिष्ठाः / ओजिष्ठासः¹
ójiṣṭhāḥ / ójiṣṭhāsaḥ¹
Vocativeओजिष्ठ
ójiṣṭha
ओजिष्ठौ
ójiṣṭhau
ओजिष्ठाः / ओजिष्ठासः¹
ójiṣṭhāḥ / ójiṣṭhāsaḥ¹
Accusativeओजिष्ठम्
ójiṣṭham
ओजिष्ठौ
ójiṣṭhau
ओजिष्ठान्
ójiṣṭhān
Instrumentalओजिष्ठेन
ójiṣṭhena
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठैः / ओजिष्ठेभिः¹
ójiṣṭhaiḥ / ójiṣṭhebhiḥ¹
Dativeओजिष्ठाय
ójiṣṭhāya
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठेभ्यः
ójiṣṭhebhyaḥ
Ablativeओजिष्ठात्
ójiṣṭhāt
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठेभ्यः
ójiṣṭhebhyaḥ
Genitiveओजिष्ठस्य
ójiṣṭhasya
ओजिष्ठयोः
ójiṣṭhayoḥ
ओजिष्ठानाम्
ójiṣṭhānām
Locativeओजिष्ठे
ójiṣṭhe
ओजिष्ठयोः
ójiṣṭhayoḥ
ओजिष्ठेषु
ójiṣṭheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ओजिष्ठा (ójiṣṭhā)
SingularDualPlural
Nominativeओजिष्ठा
ójiṣṭhā
ओजिष्ठे
ójiṣṭhe
ओजिष्ठाः
ójiṣṭhāḥ
Vocativeओजिष्ठे
ójiṣṭhe
ओजिष्ठे
ójiṣṭhe
ओजिष्ठाः
ójiṣṭhāḥ
Accusativeओजिष्ठाम्
ójiṣṭhām
ओजिष्ठे
ójiṣṭhe
ओजिष्ठाः
ójiṣṭhāḥ
Instrumentalओजिष्ठया / ओजिष्ठा¹
ójiṣṭhayā / ójiṣṭhā¹
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठाभिः
ójiṣṭhābhiḥ
Dativeओजिष्ठायै
ójiṣṭhāyai
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठाभ्यः
ójiṣṭhābhyaḥ
Ablativeओजिष्ठायाः
ójiṣṭhāyāḥ
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठाभ्यः
ójiṣṭhābhyaḥ
Genitiveओजिष्ठायाः
ójiṣṭhāyāḥ
ओजिष्ठयोः
ójiṣṭhayoḥ
ओजिष्ठानाम्
ójiṣṭhānām
Locativeओजिष्ठायाम्
ójiṣṭhāyām
ओजिष्ठयोः
ójiṣṭhayoḥ
ओजिष्ठासु
ójiṣṭhāsu
Notes
  • ¹Vedic
Neuter a-stem declension of ओजिष्ठ (ójiṣṭha)
SingularDualPlural
Nominativeओजिष्ठम्
ójiṣṭham
ओजिष्ठे
ójiṣṭhe
ओजिष्ठानि / ओजिष्ठा¹
ójiṣṭhāni / ójiṣṭhā¹
Vocativeओजिष्ठ
ójiṣṭha
ओजिष्ठे
ójiṣṭhe
ओजिष्ठानि / ओजिष्ठा¹
ójiṣṭhāni / ójiṣṭhā¹
Accusativeओजिष्ठम्
ójiṣṭham
ओजिष्ठे
ójiṣṭhe
ओजिष्ठानि / ओजिष्ठा¹
ójiṣṭhāni / ójiṣṭhā¹
Instrumentalओजिष्ठेन
ójiṣṭhena
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठैः / ओजिष्ठेभिः¹
ójiṣṭhaiḥ / ójiṣṭhebhiḥ¹
Dativeओजिष्ठाय
ójiṣṭhāya
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठेभ्यः
ójiṣṭhebhyaḥ
Ablativeओजिष्ठात्
ójiṣṭhāt
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठेभ्यः
ójiṣṭhebhyaḥ
Genitiveओजिष्ठस्य
ójiṣṭhasya
ओजिष्ठयोः
ójiṣṭhayoḥ
ओजिष्ठानाम्
ójiṣṭhānām
Locativeओजिष्ठे
ójiṣṭhe
ओजिष्ठयोः
ójiṣṭhayoḥ
ओजिष्ठेषु
ójiṣṭheṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/7 8:02:04