请输入您要查询的单词:

 

单词 ऐक्य
释义

ऐक्य

Sanskrit

Alternative scripts

Etymology

Vrddhi derivative of एक (eka) with a -य (-ya) extension.

Pronunciation

  • (Vedic) IPA(key): /ɑːjk.jɐ/
  • (Classical) IPA(key): /ˈɑjk.jɐ/

Noun

ऐक्य (aikya) n

  1. oneness, unity
  2. loneliness

Declension

Neuter a-stem declension of ऐक्य (aikya)
SingularDualPlural
Nominativeऐक्यम्
aikyam
ऐक्ये
aikye
ऐक्यानि / ऐक्या¹
aikyāni / aikyā¹
Vocativeऐक्य
aikya
ऐक्ये
aikye
ऐक्यानि / ऐक्या¹
aikyāni / aikyā¹
Accusativeऐक्यम्
aikyam
ऐक्ये
aikye
ऐक्यानि / ऐक्या¹
aikyāni / aikyā¹
Instrumentalऐक्येन
aikyena
ऐक्याभ्याम्
aikyābhyām
ऐक्यैः / ऐक्येभिः¹
aikyaiḥ / aikyebhiḥ¹
Dativeऐक्याय
aikyāya
ऐक्याभ्याम्
aikyābhyām
ऐक्येभ्यः
aikyebhyaḥ
Ablativeऐक्यात्
aikyāt
ऐक्याभ्याम्
aikyābhyām
ऐक्येभ्यः
aikyebhyaḥ
Genitiveऐक्यस्य
aikyasya
ऐक्ययोः
aikyayoḥ
ऐक्यानाम्
aikyānām
Locativeऐक्ये
aikye
ऐक्ययोः
aikyayoḥ
ऐक्येषु
aikyeṣu
Notes
  • ¹Vedic

Descendants

  • Tamil: ஐக்கியம் (aikkiyam)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 8:16:15