请输入您要查询的单词:

 

单词 एवंगत
释义

एवंगत

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /ɐ́j.ʋɐŋ.ɡɐ.t̪ɐ/
  • (Classical) IPA(key): /eːˈʋɐŋ.ɡɐ.t̪ɐ/

Adjective

एवंगत (eváṅgata)

  1. being in such a condition or state; so circumstanced

Declension

Masculine a-stem declension of एवङ्गत (eváṅgata)
SingularDualPlural
Nominativeएवङ्गतः
eváṅgataḥ
एवङ्गतौ
eváṅgatau
एवङ्गताः / एवङ्गतासः¹
eváṅgatāḥ / eváṅgatāsaḥ¹
Vocativeएवङ्गत
évaṅgata
एवङ्गतौ
évaṅgatau
एवङ्गताः / एवङ्गतासः¹
évaṅgatāḥ / évaṅgatāsaḥ¹
Accusativeएवङ्गतम्
eváṅgatam
एवङ्गतौ
eváṅgatau
एवङ्गतान्
eváṅgatān
Instrumentalएवङ्गतेन
eváṅgatena
एवङ्गताभ्याम्
eváṅgatābhyām
एवङ्गतैः / एवङ्गतेभिः¹
eváṅgataiḥ / eváṅgatebhiḥ¹
Dativeएवङ्गताय
eváṅgatāya
एवङ्गताभ्याम्
eváṅgatābhyām
एवङ्गतेभ्यः
eváṅgatebhyaḥ
Ablativeएवङ्गतात्
eváṅgatāt
एवङ्गताभ्याम्
eváṅgatābhyām
एवङ्गतेभ्यः
eváṅgatebhyaḥ
Genitiveएवङ्गतस्य
eváṅgatasya
एवङ्गतयोः
eváṅgatayoḥ
एवङ्गतानाम्
eváṅgatānām
Locativeएवङ्गते
eváṅgate
एवङ्गतयोः
eváṅgatayoḥ
एवङ्गतेषु
eváṅgateṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of एवङ्गता (eváṅgatā)
SingularDualPlural
Nominativeएवङ्गता
eváṅgatā
एवङ्गते
eváṅgate
एवङ्गताः
eváṅgatāḥ
Vocativeएवङ्गते
évaṅgate
एवङ्गते
évaṅgate
एवङ्गताः
évaṅgatāḥ
Accusativeएवङ्गताम्
eváṅgatām
एवङ्गते
eváṅgate
एवङ्गताः
eváṅgatāḥ
Instrumentalएवङ्गतया / एवङ्गता¹
eváṅgatayā / eváṅgatā¹
एवङ्गताभ्याम्
eváṅgatābhyām
एवङ्गताभिः
eváṅgatābhiḥ
Dativeएवङ्गतायै
eváṅgatāyai
एवङ्गताभ्याम्
eváṅgatābhyām
एवङ्गताभ्यः
eváṅgatābhyaḥ
Ablativeएवङ्गतायाः
eváṅgatāyāḥ
एवङ्गताभ्याम्
eváṅgatābhyām
एवङ्गताभ्यः
eváṅgatābhyaḥ
Genitiveएवङ्गतायाः
eváṅgatāyāḥ
एवङ्गतयोः
eváṅgatayoḥ
एवङ्गतानाम्
eváṅgatānām
Locativeएवङ्गतायाम्
eváṅgatāyām
एवङ्गतयोः
eváṅgatayoḥ
एवङ्गतासु
eváṅgatāsu
Notes
  • ¹Vedic
Neuter a-stem declension of एवङ्गत (eváṅgata)
SingularDualPlural
Nominativeएवङ्गतम्
eváṅgatam
एवङ्गते
eváṅgate
एवङ्गतानि / एवङ्गता¹
eváṅgatāni / eváṅgatā¹
Vocativeएवङ्गत
évaṅgata
एवङ्गते
évaṅgate
एवङ्गतानि / एवङ्गता¹
évaṅgatāni / évaṅgatā¹
Accusativeएवङ्गतम्
eváṅgatam
एवङ्गते
eváṅgate
एवङ्गतानि / एवङ्गता¹
eváṅgatāni / eváṅgatā¹
Instrumentalएवङ्गतेन
eváṅgatena
एवङ्गताभ्याम्
eváṅgatābhyām
एवङ्गतैः / एवङ्गतेभिः¹
eváṅgataiḥ / eváṅgatebhiḥ¹
Dativeएवङ्गताय
eváṅgatāya
एवङ्गताभ्याम्
eváṅgatābhyām
एवङ्गतेभ्यः
eváṅgatebhyaḥ
Ablativeएवङ्गतात्
eváṅgatāt
एवङ्गताभ्याम्
eváṅgatābhyām
एवङ्गतेभ्यः
eváṅgatebhyaḥ
Genitiveएवङ्गतस्य
eváṅgatasya
एवङ्गतयोः
eváṅgatayoḥ
एवङ्गतानाम्
eváṅgatānām
Locativeएवङ्गते
eváṅgate
एवङ्गतयोः
eváṅgatayoḥ
एवङ्गतेषु
eváṅgateṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/9 18:54:29