请输入您要查询的单词:

 

单词 एवंक्रतु
释义

एवंक्रतु

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /ɐ́j.ʋɐŋ.kɽɐ.t̪u/
  • (Classical) IPA(key): /eːˈʋɐŋ.kɽɐ.t̪u/

Adjective

एवंक्रतु (evaṃkratu)

  1. thus minded

Declension

Masculine u-stem declension of एवङ्क्रतु (eváṅkrátu)
SingularDualPlural
Nominativeएवङ्क्रतुः
eváṅkrátuḥ
एवङ्क्रतू
eváṅkrátū
एवङ्क्रतवः
eváṅkrátavaḥ
Vocativeएवङ्क्रतो
évaṅkrato
एवङ्क्रतू
évaṅkratū
एवङ्क्रतवः
évaṅkratavaḥ
Accusativeएवङ्क्रतुम्
eváṅkrátum
एवङ्क्रतू
eváṅkrátū
एवङ्क्रतून्
eváṅkrátūn
Instrumentalएवङ्क्रतुना / एवङ्क्रत्वा¹
eváṅkrátunā / eváṅkrátvā¹
एवङ्क्रतुभ्याम्
eváṅkrátubhyām
एवङ्क्रतुभिः
eváṅkrátubhiḥ
Dativeएवङ्क्रतवे / एवङ्क्रत्वे²
eváṅkrátave / eváṅkrátve²
एवङ्क्रतुभ्याम्
eváṅkrátubhyām
एवङ्क्रतुभ्यः
eváṅkrátubhyaḥ
Ablativeएवङ्क्रतोः / एवङ्क्रत्वः²
eváṅkrátoḥ / eváṅkrátvaḥ²
एवङ्क्रतुभ्याम्
eváṅkrátubhyām
एवङ्क्रतुभ्यः
eváṅkrátubhyaḥ
Genitiveएवङ्क्रतोः / एवङ्क्रत्वः²
eváṅkrátoḥ / eváṅkrátvaḥ²
एवङ्क्रत्वोः
eváṅkrátvoḥ
एवङ्क्रतूनाम्
eváṅkrátūnām
Locativeएवङ्क्रतौ
eváṅkrátau
एवङ्क्रत्वोः
eváṅkrátvoḥ
एवङ्क्रतुषु
eváṅkrátuṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of एवङ्क्रतु (eváṅkrátu)
SingularDualPlural
Nominativeएवङ्क्रतुः
eváṅkrátuḥ
एवङ्क्रतू
eváṅkrátū
एवङ्क्रतवः
eváṅkrátavaḥ
Vocativeएवङ्क्रतो
évaṅkrato
एवङ्क्रतू
évaṅkratū
एवङ्क्रतवः
évaṅkratavaḥ
Accusativeएवङ्क्रतुम्
eváṅkrátum
एवङ्क्रतू
eváṅkrátū
एवङ्क्रतूः
eváṅkrátūḥ
Instrumentalएवङ्क्रत्वा
eváṅkrátvā
एवङ्क्रतुभ्याम्
eváṅkrátubhyām
एवङ्क्रतुभिः
eváṅkrátubhiḥ
Dativeएवङ्क्रतवे / एवङ्क्रत्वे¹ / एवङ्क्रत्वै²
eváṅkrátave / eváṅkrátve¹ / eváṅkrátvai²
एवङ्क्रतुभ्याम्
eváṅkrátubhyām
एवङ्क्रतुभ्यः
eváṅkrátubhyaḥ
Ablativeएवङ्क्रतोः / एवङ्क्रत्वाः²
eváṅkrátoḥ / eváṅkrátvāḥ²
एवङ्क्रतुभ्याम्
eváṅkrátubhyām
एवङ्क्रतुभ्यः
eváṅkrátubhyaḥ
Genitiveएवङ्क्रतोः / एवङ्क्रत्वाः²
eváṅkrátoḥ / eváṅkrátvāḥ²
एवङ्क्रत्वोः
eváṅkrátvoḥ
एवङ्क्रतूनाम्
eváṅkrátūnām
Locativeएवङ्क्रतौ / एवङ्क्रत्वाम्²
eváṅkrátau / eváṅkrátvām²
एवङ्क्रत्वोः
eváṅkrátvoḥ
एवङ्क्रतुषु
eváṅkrátuṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of एवङ्क्रतु (eváṅkrátu)
SingularDualPlural
Nominativeएवङ्क्रतु
eváṅkrátu
एवङ्क्रतुनी
eváṅkrátunī
एवङ्क्रतू / एवङ्क्रतु / एवङ्क्रतूनि¹
eváṅkrátū / eváṅkrátu / eváṅkrátūni¹
Vocativeएवङ्क्रतु / एवङ्क्रतो
eváṅkrátu / évaṅkrato
एवङ्क्रतुनी
évaṅkratunī
एवङ्क्रतू / एवङ्क्रतु / एवङ्क्रतूनि¹
évaṅkratū / eváṅkrátu / évaṅkratūni¹
Accusativeएवङ्क्रतु
eváṅkrátu
एवङ्क्रतुनी
eváṅkrátunī
एवङ्क्रतू / एवङ्क्रतु / एवङ्क्रतूनि¹
eváṅkrátū / eváṅkrátu / eváṅkrátūni¹
Instrumentalएवङ्क्रतुना / एवङ्क्रत्वा²
eváṅkrátunā / eváṅkrátvā²
एवङ्क्रतुभ्याम्
eváṅkrátubhyām
एवङ्क्रतुभिः
eváṅkrátubhiḥ
Dativeएवङ्क्रतवे / एवङ्क्रत्वे³
eváṅkrátave / eváṅkrátve³
एवङ्क्रतुभ्याम्
eváṅkrátubhyām
एवङ्क्रतुभ्यः
eváṅkrátubhyaḥ
Ablativeएवङ्क्रतोः / एवङ्क्रतुनः¹ / एवङ्क्रत्वः³
eváṅkrátoḥ / eváṅkrátunaḥ¹ / eváṅkrátvaḥ³
एवङ्क्रतुभ्याम्
eváṅkrátubhyām
एवङ्क्रतुभ्यः
eváṅkrátubhyaḥ
Genitiveएवङ्क्रतोः / एवङ्क्रतुनः¹ / एवङ्क्रत्वः³
eváṅkrátoḥ / eváṅkrátunaḥ¹ / eváṅkrátvaḥ³
एवङ्क्रतुनोः
eváṅkrátunoḥ
एवङ्क्रतूनाम्
eváṅkrátūnām
Locativeएवङ्क्रतुनि¹
eváṅkrátuni¹
एवङ्क्रतुनोः
eváṅkrátunoḥ
एवङ्क्रतुषु
eváṅkrátuṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 9:15:52