请输入您要查询的单词:

 

单词 ऋषभ
释义

ऋषभ

Sanskrit

Etymology

From Proto-Indo-Aryan *Hr̥ṣabʰás, from Proto-Indo-Iranian *Hr̥šabʰás, from Proto-Indo-European *h₂r̥s- (male, manly, strong, powerful). Cognate with Avestan 𐬀𐬭𐬆𐬱𐬀𐬥 (arəšan), Ancient Greek ἄρσην (ársēn), Old Armenian առն (aṙn), Latin verrēs (boar).

Pronunciation

  • (Vedic) IPA(key): /r̩.ʂɐ.bʱɐ́/
  • (Classical) IPA(key): /ˈr̩.ʂɐ.bʱɐ/
  • वृषभ (vṛṣabhá)

Noun

ऋषभ (ṛṣabhá) m

  1. bull
    Synonym: उक्षन् (ukṣán)
  2. a male animal of any kind
  3. the best, excellent and the most powerful of any kind or race

Declension

Masculine a-stem declension of ऋषभ (ṛṣabhá)
SingularDualPlural
Nominativeऋषभः
ṛṣabháḥ
ऋषभौ
ṛṣabhaú
ऋषभाः / ऋषभासः¹
ṛṣabhā́ḥ / ṛṣabhā́saḥ¹
Vocativeऋषभ
ṛ́ṣabha
ऋषभौ
ṛ́ṣabhau
ऋषभाः / ऋषभासः¹
ṛ́ṣabhāḥ / ṛ́ṣabhāsaḥ¹
Accusativeऋषभम्
ṛṣabhám
ऋषभौ
ṛṣabhaú
ऋषभान्
ṛṣabhā́n
Instrumentalऋषभेण
ṛṣabhéṇa
ऋषभाभ्याम्
ṛṣabhā́bhyām
ऋषभैः / ऋषभेभिः¹
ṛṣabhaíḥ / ṛṣabhébhiḥ¹
Dativeऋषभाय
ṛṣabhā́ya
ऋषभाभ्याम्
ṛṣabhā́bhyām
ऋषभेभ्यः
ṛṣabhébhyaḥ
Ablativeऋषभात्
ṛṣabhā́t
ऋषभाभ्याम्
ṛṣabhā́bhyām
ऋषभेभ्यः
ṛṣabhébhyaḥ
Genitiveऋषभस्य
ṛṣabhásya
ऋषभयोः
ṛṣabháyoḥ
ऋषभाणाम्
ṛṣabhā́ṇām
Locativeऋषभे
ṛṣabhé
ऋषभयोः
ṛṣabháyoḥ
ऋषभेषु
ṛṣabhéṣu
Notes
  • ¹Vedic

Descendants

  • Gandhari: 𐨀𐨂𐨮𐨬𐨿𐨱 (uṣavha)
  • Pali: usabha
    • Khmer: ឧសភ (’ŏsâph)
  • Telugu: ఋషభము (r̥ṣabhamu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 15:01:56