请输入您要查询的单词:

 

单词 ऋद्ध
释义

ऋद्ध

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hr̥dᶻdʰás, from Proto-Indo-European *h₃r̥dʰ-tó-s.

Pronunciation

  • (Vedic) IPA(key): /r̩d̪.d̪ʱɐ/, [r̩d̪̚.d̪ʱɐ]
  • (Classical) IPA(key): /ˈr̩d̪.d̪ʱɐ/, [ˈr̩d̪̚.d̪ʱɐ]

Adjective

ऋद्ध (ṛddha)

  1. thriving, prosperous
  2. increased
  3. abundant, wealthy

Declension

Masculine a-stem declension of ऋद्ध (ṛddha)
SingularDualPlural
Nominativeऋद्धः
ṛddhaḥ
ऋद्धौ
ṛddhau
ऋद्धाः / ऋद्धासः¹
ṛddhāḥ / ṛddhāsaḥ¹
Vocativeऋद्ध
ṛddha
ऋद्धौ
ṛddhau
ऋद्धाः / ऋद्धासः¹
ṛddhāḥ / ṛddhāsaḥ¹
Accusativeऋद्धम्
ṛddham
ऋद्धौ
ṛddhau
ऋद्धान्
ṛddhān
Instrumentalऋद्धेन
ṛddhena
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धैः / ऋद्धेभिः¹
ṛddhaiḥ / ṛddhebhiḥ¹
Dativeऋद्धाय
ṛddhāya
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धेभ्यः
ṛddhebhyaḥ
Ablativeऋद्धात्
ṛddhāt
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धेभ्यः
ṛddhebhyaḥ
Genitiveऋद्धस्य
ṛddhasya
ऋद्धयोः
ṛddhayoḥ
ऋद्धानाम्
ṛddhānām
Locativeऋद्धे
ṛddhe
ऋद्धयोः
ṛddhayoḥ
ऋद्धेषु
ṛddheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ऋद्धा (ṛddhā)
SingularDualPlural
Nominativeऋद्धा
ṛddhā
ऋद्धे
ṛddhe
ऋद्धाः
ṛddhāḥ
Vocativeऋद्धे
ṛddhe
ऋद्धे
ṛddhe
ऋद्धाः
ṛddhāḥ
Accusativeऋद्धाम्
ṛddhām
ऋद्धे
ṛddhe
ऋद्धाः
ṛddhāḥ
Instrumentalऋद्धया / ऋद्धा¹
ṛddhayā / ṛddhā¹
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धाभिः
ṛddhābhiḥ
Dativeऋद्धायै
ṛddhāyai
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धाभ्यः
ṛddhābhyaḥ
Ablativeऋद्धायाः
ṛddhāyāḥ
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धाभ्यः
ṛddhābhyaḥ
Genitiveऋद्धायाः
ṛddhāyāḥ
ऋद्धयोः
ṛddhayoḥ
ऋद्धानाम्
ṛddhānām
Locativeऋद्धायाम्
ṛddhāyām
ऋद्धयोः
ṛddhayoḥ
ऋद्धासु
ṛddhāsu
Notes
  • ¹Vedic
Neuter a-stem declension of ऋद्ध (ṛddha)
SingularDualPlural
Nominativeऋद्धम्
ṛddham
ऋद्धे
ṛddhe
ऋद्धानि / ऋद्धा¹
ṛddhāni / ṛddhā¹
Vocativeऋद्ध
ṛddha
ऋद्धे
ṛddhe
ऋद्धानि / ऋद्धा¹
ṛddhāni / ṛddhā¹
Accusativeऋद्धम्
ṛddham
ऋद्धे
ṛddhe
ऋद्धानि / ऋद्धा¹
ṛddhāni / ṛddhā¹
Instrumentalऋद्धेन
ṛddhena
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धैः / ऋद्धेभिः¹
ṛddhaiḥ / ṛddhebhiḥ¹
Dativeऋद्धाय
ṛddhāya
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धेभ्यः
ṛddhebhyaḥ
Ablativeऋद्धात्
ṛddhāt
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धेभ्यः
ṛddhebhyaḥ
Genitiveऋद्धस्य
ṛddhasya
ऋद्धयोः
ṛddhayoḥ
ऋद्धानाम्
ṛddhānām
Locativeऋद्धे
ṛddhe
ऋद्धयोः
ṛddhayoḥ
ऋद्धेषु
ṛddheṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 16:33:49