请输入您要查询的单词:

 

单词 ऋति
释义

ऋति

Sanskrit

Etymology

Derived noun from the verbal root ऋणोति (ṛṇoti, to attack, to rise), from Proto-Indo-European *h₃er-, compare Ancient Greek ἔρις (éris) and Proto-Slavic *ortь

Pronunciation

  • (Vedic) IPA(key): /r̩.t̪í/
  • (Classical) IPA(key): /ˈr̩.t̪i/

Noun

ऋति (ṛtí) f

  1. quarrel, strife
  2. attack

Declension

Feminine i-stem declension of ऋति (ṛtí)
SingularDualPlural
Nominativeऋतिः
ṛtíḥ
ऋती
ṛtī́
ऋतयः
ṛtáyaḥ
Vocativeऋते
ṛ́te
ऋती
ṛ́tī
ऋतयः
ṛ́tayaḥ
Accusativeऋतिम्
ṛtím
ऋती
ṛtī́
ऋतीः
ṛtī́ḥ
Instrumentalऋत्या
ṛtyā̀
ऋतिभ्याम्
ṛtíbhyām
ऋतिभिः
ṛtíbhiḥ
Dativeऋतये / ऋत्ये¹ / ऋत्यै²
ṛtáye / ṛtyè¹ / ṛtyaì²
ऋतिभ्याम्
ṛtíbhyām
ऋतिभ्यः
ṛtíbhyaḥ
Ablativeऋतेः / ऋत्याः²
ṛtéḥ / ṛtyā̀ḥ²
ऋतिभ्याम्
ṛtíbhyām
ऋतिभ्यः
ṛtíbhyaḥ
Genitiveऋतेः / ऋत्याः²
ṛtéḥ / ṛtyā̀ḥ²
ऋत्योः
ṛtyóḥ
ऋतीनाम्
ṛtīnā́m
Locativeऋतौ / ऋत्याम्²
ṛtaú / ṛtyā̀m²
ऋत्योः
ṛtyóḥ
ऋतिषु
ṛtíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 1:09:59