请输入您要查询的单词:

 

单词 ऋत
释义

ऋत

See also: ऋतु

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *Hr̥tás, from Proto-Indo-Iranian *Hr̥tás (truth) (whence Avestan 𐬀𐬴𐬀 (aṣ̌a, truth)), from Proto-Indo-European *h₂r̥-tós, from *h₂er- (to fit; fix; put together).

Pronunciation

  • (Vedic) IPA(key): /r̩.t̪ɐ́/
  • (Classical) IPA(key): /ˈr̩.t̪ɐ/

Adjective

ऋत (ṛtá)

  1. met with, afflicted by (+instrumental)
  2. proper, right, fit, apt, suitable, able, brave, honest
  3. true
  4. worshipped, respected
  5. enlightened, luminous

Declension

Masculine a-stem declension of ऋत (ṛtá)
SingularDualPlural
Nominativeऋतः
ṛtáḥ
ऋतौ
ṛtaú
ऋताः / ऋतासः¹
ṛtā́ḥ / ṛtā́saḥ¹
Vocativeऋत
ṛ́ta
ऋतौ
ṛ́tau
ऋताः / ऋतासः¹
ṛ́tāḥ / ṛ́tāsaḥ¹
Accusativeऋतम्
ṛtám
ऋतौ
ṛtaú
ऋतान्
ṛtā́n
Instrumentalऋतेन
ṛténa
ऋताभ्याम्
ṛtā́bhyām
ऋतैः / ऋतेभिः¹
ṛtaíḥ / ṛtébhiḥ¹
Dativeऋताय
ṛtā́ya
ऋताभ्याम्
ṛtā́bhyām
ऋतेभ्यः
ṛtébhyaḥ
Ablativeऋतात्
ṛtā́t
ऋताभ्याम्
ṛtā́bhyām
ऋतेभ्यः
ṛtébhyaḥ
Genitiveऋतस्य
ṛtásya
ऋतयोः
ṛtáyoḥ
ऋतानाम्
ṛtā́nām
Locativeऋते
ṛté
ऋतयोः
ṛtáyoḥ
ऋतेषु
ṛtéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ऋता (ṛtā́)
SingularDualPlural
Nominativeऋता
ṛtā́
ऋते
ṛté
ऋताः
ṛtā́ḥ
Vocativeऋते
ṛ́te
ऋते
ṛ́te
ऋताः
ṛ́tāḥ
Accusativeऋताम्
ṛtā́m
ऋते
ṛté
ऋताः
ṛtā́ḥ
Instrumentalऋतया / ऋता¹
ṛtáyā / ṛtā́¹
ऋताभ्याम्
ṛtā́bhyām
ऋताभिः
ṛtā́bhiḥ
Dativeऋतायै
ṛtā́yai
ऋताभ्याम्
ṛtā́bhyām
ऋताभ्यः
ṛtā́bhyaḥ
Ablativeऋतायाः
ṛtā́yāḥ
ऋताभ्याम्
ṛtā́bhyām
ऋताभ्यः
ṛtā́bhyaḥ
Genitiveऋतायाः
ṛtā́yāḥ
ऋतयोः
ṛtáyoḥ
ऋतानाम्
ṛtā́nām
Locativeऋतायाम्
ṛtā́yām
ऋतयोः
ṛtáyoḥ
ऋतासु
ṛtā́su
Notes
  • ¹Vedic
Neuter a-stem declension of ऋत (ṛtá)
SingularDualPlural
Nominativeऋतम्
ṛtám
ऋते
ṛté
ऋतानि / ऋता¹
ṛtā́ni / ṛtā́¹
Vocativeऋत
ṛ́ta
ऋते
ṛ́te
ऋतानि / ऋता¹
ṛ́tāni / ṛ́tā¹
Accusativeऋतम्
ṛtám
ऋते
ṛté
ऋतानि / ऋता¹
ṛtā́ni / ṛtā́¹
Instrumentalऋतेन
ṛténa
ऋताभ्याम्
ṛtā́bhyām
ऋतैः / ऋतेभिः¹
ṛtaíḥ / ṛtébhiḥ¹
Dativeऋताय
ṛtā́ya
ऋताभ्याम्
ṛtā́bhyām
ऋतेभ्यः
ṛtébhyaḥ
Ablativeऋतात्
ṛtā́t
ऋताभ्याम्
ṛtā́bhyām
ऋतेभ्यः
ṛtébhyaḥ
Genitiveऋतस्य
ṛtásya
ऋतयोः
ṛtáyoḥ
ऋतानाम्
ṛtā́nām
Locativeऋते
ṛté
ऋतयोः
ṛtáyoḥ
ऋतेषु
ṛtéṣu
Notes
  • ¹Vedic

Proper noun

ऋत (ṛtá) m

  1. name of a रुद्र (Rudra)
  2. name of a son of मनु चाक्षुष (Manu Cākṣuṣ)
  3. name of a son of विजय (Vijaya)

Noun

ऋत (ṛtá) n

  1. fixed or settled order, law, rule (especially in religion)
  2. sacred or pious action or custom, divine law, faith, divine truth
  3. truth in general, righteousness, right
  4. figuratively said of gleaning (as the right means of a Brahman's obtaining a livelihood as opposed to agriculture, which is अनृत (anṛta))
  5. promise, oath, vow
  6. truth personified (as an object of worship, and hence enumerated among the sacred objects in the Nir.)
  7. water
  8. sacrifice
  9. a particular sacrifice
  10. sun
  11. wealth

Declension

Neuter a-stem declension of ऋत (ṛtá)
SingularDualPlural
Nominativeऋतम्
ṛtám
ऋते
ṛté
ऋतानि / ऋता¹
ṛtā́ni / ṛtā́¹
Vocativeऋत
ṛ́ta
ऋते
ṛ́te
ऋतानि / ऋता¹
ṛ́tāni / ṛ́tā¹
Accusativeऋतम्
ṛtám
ऋते
ṛté
ऋतानि / ऋता¹
ṛtā́ni / ṛtā́¹
Instrumentalऋतेन
ṛténa
ऋताभ्याम्
ṛtā́bhyām
ऋतैः / ऋतेभिः¹
ṛtaíḥ / ṛtébhiḥ¹
Dativeऋताय
ṛtā́ya
ऋताभ्याम्
ṛtā́bhyām
ऋतेभ्यः
ṛtébhyaḥ
Ablativeऋतात्
ṛtā́t
ऋताभ्याम्
ṛtā́bhyām
ऋतेभ्यः
ṛtébhyaḥ
Genitiveऋतस्य
ṛtásya
ऋतयोः
ṛtáyoḥ
ऋतानाम्
ṛtā́nām
Locativeऋते
ṛté
ऋतयोः
ṛtáyoḥ
ऋतेषु
ṛtéṣu
Notes
  • ¹Vedic

Adverb

ऋत (ṛtá)

  1. right, duly, properly, expressly, very
  2. right, duly, properly, regularly, lawfully, according to usage or right
  3. truly, sincerely, indeed
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 1:33:17