请输入您要查询的单词:

 

单词 ऋणिन्
释义

ऋणिन्

Sanskrit

Alternative scripts

Etymology

From ऋण (ṛṇa, obligation, duty, debt) + -इन् (-in).

Pronunciation

  • (Classical) IPA(key): /ˈr̩.ɳin̪/

Adjective

ऋणिन् (ṛṇin)

  1. indebted
    Antonym: अऋणिन् (aṛṇin)

Declension

Masculine in-stem declension of ऋणिन् (ṛṇin)
SingularDualPlural
Nominativeऋणी
ṛṇī
ऋणिनौ / ऋणिना¹
ṛṇinau / ṛṇinā¹
ऋणिनः
ṛṇinaḥ
Vocativeऋणिन्
ṛṇin
ऋणिनौ / ऋणिना¹
ṛṇinau / ṛṇinā¹
ऋणिनः
ṛṇinaḥ
Accusativeऋणिनम्
ṛṇinam
ऋणिनौ / ऋणिना¹
ṛṇinau / ṛṇinā¹
ऋणिनः
ṛṇinaḥ
Instrumentalऋणिना
ṛṇinā
ऋणिभ्याम्
ṛṇibhyām
ऋणिभिः
ṛṇibhiḥ
Dativeऋणिने
ṛṇine
ऋणिभ्याम्
ṛṇibhyām
ऋणिभ्यः
ṛṇibhyaḥ
Ablativeऋणिनः
ṛṇinaḥ
ऋणिभ्याम्
ṛṇibhyām
ऋणिभ्यः
ṛṇibhyaḥ
Genitiveऋणिनः
ṛṇinaḥ
ऋणिनोः
ṛṇinoḥ
ऋणिनाम्
ṛṇinām
Locativeऋणिनि
ṛṇini
ऋणिनोः
ṛṇinoḥ
ऋणिषु
ṛṇiṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of ऋणिनी (ṛṇinī)
SingularDualPlural
Nominativeऋणिनी
ṛṇinī
ऋणिन्यौ / ऋणिनी¹
ṛṇinyau / ṛṇinī¹
ऋणिन्यः / ऋणिनीः¹
ṛṇinyaḥ / ṛṇinīḥ¹
Vocativeऋणिनि
ṛṇini
ऋणिन्यौ / ऋणिनी¹
ṛṇinyau / ṛṇinī¹
ऋणिन्यः / ऋणिनीः¹
ṛṇinyaḥ / ṛṇinīḥ¹
Accusativeऋणिनीम्
ṛṇinīm
ऋणिन्यौ / ऋणिनी¹
ṛṇinyau / ṛṇinī¹
ऋणिनीः
ṛṇinīḥ
Instrumentalऋणिन्या
ṛṇinyā
ऋणिनीभ्याम्
ṛṇinībhyām
ऋणिनीभिः
ṛṇinībhiḥ
Dativeऋणिन्यै
ṛṇinyai
ऋणिनीभ्याम्
ṛṇinībhyām
ऋणिनीभ्यः
ṛṇinībhyaḥ
Ablativeऋणिन्याः
ṛṇinyāḥ
ऋणिनीभ्याम्
ṛṇinībhyām
ऋणिनीभ्यः
ṛṇinībhyaḥ
Genitiveऋणिन्याः
ṛṇinyāḥ
ऋणिन्योः
ṛṇinyoḥ
ऋणिनीनाम्
ṛṇinīnām
Locativeऋणिन्याम्
ṛṇinyām
ऋणिन्योः
ṛṇinyoḥ
ऋणिनीषु
ṛṇinīṣu
Notes
  • ¹Vedic
Neuter in-stem declension of ऋणिन् (ṛṇin)
SingularDualPlural
Nominativeऋणि
ṛṇi
ऋणिनी
ṛṇinī
ऋणीनि
ṛṇīni
Vocativeऋणिनि
ṛṇini
ऋणिनी
ṛṇinī
ऋणीनि
ṛṇīni
Accusativeऋणि
ṛṇi
ऋणिनी
ṛṇinī
ऋणीनि
ṛṇīni
Instrumentalऋणिना
ṛṇinā
ऋणिभ्याम्
ṛṇibhyām
ऋणिभिः
ṛṇibhiḥ
Dativeऋणिने
ṛṇine
ऋणिभ्याम्
ṛṇibhyām
ऋणिभ्यः
ṛṇibhyaḥ
Ablativeऋणिनः
ṛṇinaḥ
ऋणिभ्याम्
ṛṇibhyām
ऋणिभ्यः
ṛṇibhyaḥ
Genitiveऋणिनः
ṛṇinaḥ
ऋणिनोः
ṛṇinoḥ
ऋणिनाम्
ṛṇinām
Locativeऋणिनि
ṛṇini
ऋणिनोः
ṛṇinoḥ
ऋणिषु
ṛṇiṣu

Noun

ऋणिन् (ṛṇin) m (feminine ऋणिनी)

  1. debtor

Declension

Masculine in-stem declension of ऋणिन् (ṛṇin)
SingularDualPlural
Nominativeऋणी
ṛṇī
ऋणिनौ / ऋणिना¹
ṛṇinau / ṛṇinā¹
ऋणिनः
ṛṇinaḥ
Vocativeऋणिन्
ṛṇin
ऋणिनौ / ऋणिना¹
ṛṇinau / ṛṇinā¹
ऋणिनः
ṛṇinaḥ
Accusativeऋणिनम्
ṛṇinam
ऋणिनौ / ऋणिना¹
ṛṇinau / ṛṇinā¹
ऋणिनः
ṛṇinaḥ
Instrumentalऋणिना
ṛṇinā
ऋणिभ्याम्
ṛṇibhyām
ऋणिभिः
ṛṇibhiḥ
Dativeऋणिने
ṛṇine
ऋणिभ्याम्
ṛṇibhyām
ऋणिभ्यः
ṛṇibhyaḥ
Ablativeऋणिनः
ṛṇinaḥ
ऋणिभ्याम्
ṛṇibhyām
ऋणिभ्यः
ṛṇibhyaḥ
Genitiveऋणिनः
ṛṇinaḥ
ऋणिनोः
ṛṇinoḥ
ऋणिनाम्
ṛṇinām
Locativeऋणिनि
ṛṇini
ऋणिनोः
ṛṇinoḥ
ऋणिषु
ṛṇiṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), ऋणिन्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0226.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 0:34:34