请输入您要查询的单词:

 

单词 ऋण
释义

ऋण

See also: ऋण्

Hindi

Etymology

Borrowed from Sanskrit ऋण (ṛṇá).

Pronunciation

  • IPA(key): /ɾɪn/

Noun

ऋण (ŕṇ) m

  1. (finance) debt, loss

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Iranian *Hr̥nás, *Harnás (debt, guilt).[1] Compare Avestan 𐬀𐬭𐬆𐬥𐬀𐬝𐬹𐬗𐬀𐬉𐬱𐬀 (arənat̰ caēša, punishing guilt), Khotanese [script needed] (ārra, fault).

Pronunciation

  • (Vedic) IPA(key): /r̩.ɳɐ́/
  • (Classical) IPA(key): /ˈr̩.ɳɐ/

Noun

ऋण (ṛṇá) n

  1. anything due, obligation, duty, debt
  2. the obligations of a Brahman
  3. anything wanted or missed
  4. a debt of money, money owed
    • c. 1700 BCE – 1200 BCE, Ṛgveda 9.47.2:
      कृतानीदस्य कर्त्वा चेतन्ते दस्युतर्हणा ।
      ऋणा च धृष्णुश्चयते ॥
      kṛtānīdasya kartvā cetante dasyutarhaṇā .
      ṛṇā ca dhṛṣṇuścayate .
      His task is done: his crushings of the Dasyus are made manifest:
      He sternly reckoneth their debts.
    • c. 400 BCE, Mahābhārata
    • c. 200 BCE – 200 CE, Manusmṛti
    • c. 800 BCE, Yājñavalkya
  5. guilt
  6. (mathematics) a negative quality, minus
  7. water
  8. fort, stronghold

Declension

Neuter a-stem declension of ऋण (ṛṇá)
SingularDualPlural
Nominativeऋणम्
ṛṇám
ऋणे
ṛṇé
ऋणानि / ऋणा¹
ṛṇā́ni / ṛṇā́¹
Vocativeऋण
ṛ́ṇa
ऋणे
ṛ́ṇe
ऋणानि / ऋणा¹
ṛ́ṇāni / ṛ́ṇā¹
Accusativeऋणम्
ṛṇám
ऋणे
ṛṇé
ऋणानि / ऋणा¹
ṛṇā́ni / ṛṇā́¹
Instrumentalऋणेन
ṛṇéna
ऋणाभ्याम्
ṛṇā́bhyām
ऋणैः / ऋणेभिः¹
ṛṇaíḥ / ṛṇébhiḥ¹
Dativeऋणाय
ṛṇā́ya
ऋणाभ्याम्
ṛṇā́bhyām
ऋणेभ्यः
ṛṇébhyaḥ
Ablativeऋणात्
ṛṇā́t
ऋणाभ्याम्
ṛṇā́bhyām
ऋणेभ्यः
ṛṇébhyaḥ
Genitiveऋणस्य
ṛṇásya
ऋणयोः
ṛṇáyoḥ
ऋणानाम्
ṛṇā́nām
Locativeऋणे
ṛṇé
ऋणयोः
ṛṇáyoḥ
ऋणेषु
ṛṇéṣu
Notes
  • ¹Vedic

Descendants

  • Gandhari: 𐨀𐨁𐨣 (ina)
  • Gujarati: ઋણ (ruṇa)

Adjective

ऋण (ṛṇá)

  1. going, flying, fugitive
  2. guilty, having gone against or transgressed

Declension

Masculine a-stem declension of ऋण
Nom. sg.ऋणः (ṛṇaḥ)
Gen. sg.ऋणस्य (ṛṇasya)
SingularDualPlural
Nominativeऋणः (ṛṇaḥ)ऋणौ (ṛṇau)ऋणाः (ṛṇāḥ)
Vocativeऋण (ṛṇa)ऋणौ (ṛṇau)ऋणाः (ṛṇāḥ)
Accusativeऋणम् (ṛṇam)ऋणौ (ṛṇau)ऋणान् (ṛṇān)
Instrumentalऋणेन (ṛṇena)ऋणाभ्याम् (ṛṇābhyām)ऋणैः (ṛṇaiḥ)
Dativeऋणाय (ṛṇāya)ऋणाभ्याम् (ṛṇābhyām)ऋणेभ्यः (ṛṇebhyaḥ)
Ablativeऋणात् (ṛṇāt)ऋणाभ्याम् (ṛṇābhyām)ऋणेभ्यः (ṛṇebhyaḥ)
Genitiveऋणस्य (ṛṇasya)ऋणयोः (ṛṇayoḥ)ऋणानाम् (ṛṇānām)
Locativeऋणे (ṛṇe)ऋणयोः (ṛṇayoḥ)ऋणेषु (ṛṇeṣu)
Feminine ā-stem declension of ऋण
Nom. sg.ऋणा (ṛṇā)
Gen. sg.ऋणायाः (ṛṇāyāḥ)
SingularDualPlural
Nominativeऋणा (ṛṇā)ऋणे (ṛṇe)ऋणाः (ṛṇāḥ)
Vocativeऋणे (ṛṇe)ऋणे (ṛṇe)ऋणाः (ṛṇāḥ)
Accusativeऋणाम् (ṛṇām)ऋणे (ṛṇe)ऋणाः (ṛṇāḥ)
Instrumentalऋणया (ṛṇayā)ऋणाभ्याम् (ṛṇābhyām)ऋणाभिः (ṛṇābhiḥ)
Dativeऋणायै (ṛṇāyai)ऋणाभ्याम् (ṛṇābhyām)ऋणाभ्यः (ṛṇābhyaḥ)
Ablativeऋणायाः (ṛṇāyāḥ)ऋणाभ्याम् (ṛṇābhyām)ऋणाभ्यः (ṛṇābhyaḥ)
Genitiveऋणायाः (ṛṇāyāḥ)ऋणयोः (ṛṇayoḥ)ऋणानाम् (ṛṇānām)
Locativeऋणायाम् (ṛṇāyām)ऋणयोः (ṛṇayoḥ)ऋणासु (ṛṇāsu)
Neuter a-stem declension of ऋण
Nom. sg.ऋणम् (ṛṇam)
Gen. sg.ऋणस्य (ṛṇasya)
SingularDualPlural
Nominativeऋणम् (ṛṇam)ऋणे (ṛṇe)ऋणानि (ṛṇāni)
Vocativeऋण (ṛṇa)ऋणे (ṛṇe)ऋणानि (ṛṇāni)
Accusativeऋणम् (ṛṇam)ऋणे (ṛṇe)ऋणानि (ṛṇāni)
Instrumentalऋणेन (ṛṇena)ऋणाभ्याम् (ṛṇābhyām)ऋणैः (ṛṇaiḥ)
Dativeऋणाय (ṛṇāya)ऋणाभ्याम् (ṛṇābhyām)ऋणेभ्यः (ṛṇebhyaḥ)
Ablativeऋणात् (ṛṇāt)ऋणाभ्याम् (ṛṇābhyām)ऋणेभ्यः (ṛṇebhyaḥ)
Genitiveऋणस्य (ṛṇasya)ऋणयोः (ṛṇayoḥ)ऋणानाम् (ṛṇānām)
Locativeऋणे (ṛṇe)ऋणयोः (ṛṇayoḥ)ऋणेषु (ṛṇeṣu)

References

  1. Lubotsky, Alexander (2011) The Indo-Aryan Inherited Lexicon (in progress) (Indo-European Etymological Dictionary Project), Leiden University
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 2:48:12